________________
राशिसंज्ञांतरस्याभावेन, न त्वोज प्रभृतिवदपूर्ण, यद् युग्म-समराशिविशेषस्तत्कृतयुग्म"मिति । चतुष्केण| ह्रियमाणस्त्रिशेषरुयोज उच्यते । द्विशेषो द्वापरयुग्मः, कल्योजश्चैकशेषकः॥२॥ तथा च भगवतीसूत्रे“गोजे णं रासी चउक्कगेणं अवहारेणं अवहीरमाणे अवहीरमाणे चउपजवसिए से णं कडजुम्मे, एवं तिपन्जवसिए तेओए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओगे” इति । यो मूलतोऽपि राशिः स्याच्चतुस्विद्येकरूपकः । सोऽपि ज्ञेयः कृतयुग्मत्र्योजादिनामधेयभाक् ॥३॥ तदुक्तं भगवतीवृत्ती-“त्रिभिः आदित एव कृतयुग्माद्वोपरिवर्तिभिः ओजो-विषमराशिविशेषरुयोज इति, द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरंयुग्मादन्यत् नामनिपातनविधेापरयुग्मं, कल्येन (लिना) एकेन आदित एव कृतयुग्मादोपरिवर्तिना ओजो-विषमराशिविशेषः कल्योज" इति। कर्मप्रकृतिवृत्तौ त्वेतेषां निरुक्तिरेवं दृश्यते-"इह कश्चिद्विवक्षितो राशिः स्थाप्यते, तस्य कलिद्वापरत्रेताकृतयुगसंज्ञैश्चतुर्भिर्भागो हियते, भागे च हृते सति यद्येक शेषो भवति तर्हि स राशिः कल्योज उच्यते, यथा त्रयोदश, अथ द्वौ शेषौ तर्हि द्वापरयुग्मो, यथा चतुर्दश, अथ त्रयः शेषास्ततस्नेतोजो, यथा पंचदश, यदा तु न किंचिदवतिष्ठते, किंतु सर्वात्मना निर्लेप एव भवति तदा स कृतयुगो, यथा षोडशेत्यादि." लोकमाश्रित्य साद्यन्ता, एताः सर्वा अपि स्फुटम् । साद्यनन्ता विनिर्दिष्टा, अलोकापेक्षया पुनः॥ ७६॥ स्थापना ॥ दिशामन्येऽपि भेदाः स्यु मदिक (१) स्थापनाख्यदिक २॥ द्रव्य ३क्षेत्र ४ ताप ५ भाव ६ प्रज्ञापका (७)
2920299999999999000
Jain Educat
i
onal
For Private & Personel Use Only
Ovaw.jainelibrary.org