________________
एतच्चास्मिन विमा पुगेणं
लोकप्रकाशेर्दिशमिहैकैकः, कूटे भाति जिनालयः । दिशां चतसृणां रत्नकिरीट इव भासुरः ॥ २५ ॥ तथोक्तं चिरं जयक्षे-मानुपोत्तरे
२३ सर्गेसमाससूत्रे-"चउसुवि उसुयारेसुं इकिकं नरनगंमि चत्तारि । कूडोवरि जिणभवणा कुलगिरिजिणभवणप- कूटाचैत्यापुष्करवरे |रिमाणा ॥ २६॥” इति । साक्षान्न यद्यपि प्रोक्तः, सिद्धान्तेऽत्र जिनालयः । तथाप्यागमवाग्लिङ्गादनुमाना- नि च ॥२७६ ॥
प्रतीयते ॥ २७॥ यतो विद्याचारणर्षितिर्यग्गतिनिदर्शने । विश्रामोऽत्र गिरी प्रोक्तश्चैत्यवन्दनपूर्वकः ॥२८॥ तथाह पञ्चमाङ्गे-"विजाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए पन्नत्ते ?, गो! से णं इओ एगेणं | उपाएणं माणुसुत्तरे पवए समोसरणं करेइ, माणु०२त्ता तहिं चेइयाई वंदति” । एतच्चास्मिन् विना चैत्यं, कथमौचित्यमञ्चति । ततोऽन्न जिनचैत्यानि, युक्तमृचुमहर्षयः ॥ २९॥ एवं शाश्वतचैत्यानां, मान्यत्वं यो न मन्यते । सोऽप्यनेनैव वाक्येनोत्थातुं नेष्टे पराहतः॥३०॥ यश्चात्र चैत्यशब्दार्थ, विपर्यस्यति वातकी। तस्याप्येतच्चारणर्षिनमस्यावाक्यमौषधम् ॥ ३१॥ नहीशास्तपःशक्तिलब्धतादृशलब्धयः। विना जिनादीन् वन्दन्ते, सम्यक्त्वभ्रंशभीलुकाः॥ ३२॥ अथ प्रकृतं-अनेन पुष्करवरद्वीपो द्वेधा व्यधीयत । भित्त्येव गृहमस्याईद्वयं निर्दिश्यते ततः ॥ ३३ ॥ अभ्यन्तरं पुष्कराई, बाह्यं तदर्द्धमेव च । अर्वाचीनमान्तरार्द्ध, बाह्यमद्धं ततः| २५ |परम् ॥ ३४॥ मानुषोत्तरशैलस्तु, बाह्या क्षेत्ररोधकः । इत्यान्तरार्द्ध पूर्णाष्टलक्षयोजनसंमितम् ॥ ३५ ॥ तथा- ॥२७६॥ हुानचन्दनमलयगिरयो मलयगिरयः-"अयं च मानुषोत्तरपर्वतो वाद्यपुष्करवरार्द्धभूमौ प्रतिपत्तव्य" इति बृहत्क्षेत्रसमासवृत्तौ । कोटिरेका द्विचत्वारिंशल्लक्षाणि सहस्रकाः। चतुत्रिंशच्छतान्यष्टौ, त्रयोविंशानि
॥ २९ ॥ एवं शाम
पराहतः ॥ ३०
Jain Education
Eral
For Private & Personel Use Only
HOnelibrary.org