________________
लोकप्रकाशे २१ सर्गे
॥२६३॥
मण्डलान्तरसंचारायनाहद्धिहानिभिः॥५३॥ ततो जम्बूद्वीप इव, मोत्तराचलावधि । यदाऽहर्मरुतोऽपा- | रविशशिच्यां, तदैवोत्तरतोऽप्यहः ॥५४॥ सहवैवं निशा मेरोः, पूर्वपश्चिमयोर्दिशोः । एवं जम्बूद्वीपरीतिः, सर्वत्राप्य- नां समचानुवर्तते ॥५५॥ उक्तं च सूर्यप्रज्ञप्तौ-'जया णं लवणसमुद्दे दाहिणड्ढे दिवसे भवति तया णं उत्तरडेवि दिवसे T I भवति, तया णंलवणसमुद्दे पुरिमपञ्चत्थिमे राई भवइ, एवं जहाजंबुद्दीवे दीवे तहेव" एवं धातकीखण्डकालोदपुकरार्द्धसूत्राण्यपि ज्ञेयानि । नन्वत्र षोडशसहस्रोचया शिखयाऽम्बुधौ । ज्योतिष्काणां संचरतां, व्याघातो न गतेः कथम्?॥५६॥ मोऽत्र ये ज्योतिषिकविमाना लवणाम्बुधौ। ते भिन्दन्तः संचरन्ति, जलस्फटिकजा जलम् ॥५७॥ तदेतेषां जलकृतो, व्याघातो न गतेभवेत् । जलस्फटिकरत्नं हि, स्वभावाजलभेदकृत् ॥१८॥ ऊर्द्धलेश्याकास्तथैते, विमाना लवणोदधौ । ततः शिखायामप्येषां, प्रकाशः प्रथतेऽभितः ॥५९॥ सामान्यस्फटिकोस्थानि, शेषेष द्वीपवार्द्धिषु । ज्योतिष्काणां विमानानि, नीचैःसन्महांसि च ॥६०॥ तथाह विशेषणवती“सोलससाहस्सियाए सिहाए कहं जोइसियविघातो न भवति ?, तत्थ भन्नइ, जेणं सूरपण्णत्तीए भणियं"जोइसियविमाणाई सबाई हवंति फालियमयाइंदगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” जं
२५ सबदीवसमुद्देसु फालियामयाइं लवणसमुद्दे चेव केवलं दगफालियामयाई तत्थेदमेव कारणं-मा उदएण ॥२६३॥ विधाओ भवउत्ति, जं सूरपंण्णत्तीए चेव भणियं-लवणंतो (णे जे ) जोइसिया उद्घल्लेसा भवति णायवा।
१-२ यद्यप्यत्र सामान्येन सूर्यप्रज्ञप्तिनाम्ना गाथाद्वयमेतत् संमतितया दर्शितं परमेतत् सूर्यप्रज्ञप्तिनियुक्तिगतं ज्ञेयं, यतः 'अद्धकविटेतिगाथावृत्ती श्रीदेवभद्रा यत् सूर्यप्रज्ञप्तिनियुक्तिः-'जोइसियविमाणाई'त्याधुदितवन्तः।
|२७
Jain Educati
onal
For Private & Personel Use Only
M
ainelibrary.org
Tol