________________
व्यन्तरमहिण्य:
लोकप्रकाशे
स्युः, प्रियाः पिशाचराजयोः ॥२२॥ रूपवती बहुरूपा, सुरूपा सुभगापि च । भूताधिराजयोरग्रमहिष्यः क्षेत्रलोके कथिता जिनः॥२३॥ पूर्णा बहपुत्रिका चोत्तमा तथा च तारका । पूर्णभद्रमाणिभद्रदेवयोर्दयिता इमाः॥२४॥ सर्गः१२
वतंसिका केतुमती, रतिसेना रतिप्रिया । गदिता दयिता एताः, किन्नराणामधीशयोः ॥२५॥ रोहिणी च ॥१४॥
नवमिका, हीनाम्नी पुष्पवत्यपि । प्राणप्रिया इमाः प्रोक्ता, जिनैः किम्पुरुषेन्द्रयोः॥ २६ ॥ भुजगा भुजगवती, महाकच्छा स्फुटाभिधा। चतस्रो जीवितेश्वर्यो, महोरगाधिराजयोः॥ २७ ॥ सुघोषा विमला चैव, सुखरा च सरखती। चतस्रःप्राणदयिता, गन्धर्वाणामधीशयोः ॥ २८॥ साम्प्रतीनास्तु-कालादीनां दाक्षिणात्येन्द्राणां याः कमलादयः। ता नागपुरवास्तव्या, द्वात्रिंशत्पूर्वजन्मनि ॥२९॥ महाकालाद्यौत्तरात्येन्द्राणांयाः कमलादयः। साकेतपुरवास्तव्यास्ता द्वात्रिंशदपि स्मृताः ॥३०॥ एवं चतुष्षष्टिरपि, महेभ्यवृद्धकन्यकाः। खखनामप्रतिरूपजननीजनकाभिधाः॥३१॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाचार्पितसंयमाः। शबलीकृतचारित्रा, मासा - नशनस्पृशः॥३२॥ अतिचाराननालोच्याप्रतिक्रम्य मृतास्ततः । कालादिव्यन्तरेन्द्राणां, बभूवुःप्राणवल्लभाः ॥ ३३ ॥ पञ्चभिः कुलकं ॥ प्रत्येकमासां साहस्रः, परिवारो भवेदय । एकैकेयं च देवीनां, सहस्रं रचितुं क्षमा
॥ ३४॥ प्रत्येकमेषामिन्द्राणां, चतुःसहस्रसंमिताः। अवरोधे भवन्त्येवं, देव्यो लावण्यवन्धुराः॥ ३५॥ प्रत्येकhel मेषां सर्वेषां, तिस्रो भवन्ति पर्षदः । ईषा तथा च त्रुटिता, सभा दृढरथाभिधा ॥ ३६ ॥ सहस्राण्यष्ट देवानां,
तत्राभ्यन्तरपर्षदि । मध्यायां दश बाह्यायां, द्वादशेति यथाक्रमम् ॥ ३७॥ देवीनां शतमेकैक, पर्षत्सु स्यात्ति
sesesearesence
॥१४॥
9202
in Education
a
l
For Private Personal use only
ainelibrary.org