SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ व्यन्तरमहिण्य: लोकप्रकाशे स्युः, प्रियाः पिशाचराजयोः ॥२२॥ रूपवती बहुरूपा, सुरूपा सुभगापि च । भूताधिराजयोरग्रमहिष्यः क्षेत्रलोके कथिता जिनः॥२३॥ पूर्णा बहपुत्रिका चोत्तमा तथा च तारका । पूर्णभद्रमाणिभद्रदेवयोर्दयिता इमाः॥२४॥ सर्गः१२ वतंसिका केतुमती, रतिसेना रतिप्रिया । गदिता दयिता एताः, किन्नराणामधीशयोः ॥२५॥ रोहिणी च ॥१४॥ नवमिका, हीनाम्नी पुष्पवत्यपि । प्राणप्रिया इमाः प्रोक्ता, जिनैः किम्पुरुषेन्द्रयोः॥ २६ ॥ भुजगा भुजगवती, महाकच्छा स्फुटाभिधा। चतस्रो जीवितेश्वर्यो, महोरगाधिराजयोः॥ २७ ॥ सुघोषा विमला चैव, सुखरा च सरखती। चतस्रःप्राणदयिता, गन्धर्वाणामधीशयोः ॥ २८॥ साम्प्रतीनास्तु-कालादीनां दाक्षिणात्येन्द्राणां याः कमलादयः। ता नागपुरवास्तव्या, द्वात्रिंशत्पूर्वजन्मनि ॥२९॥ महाकालाद्यौत्तरात्येन्द्राणांयाः कमलादयः। साकेतपुरवास्तव्यास्ता द्वात्रिंशदपि स्मृताः ॥३०॥ एवं चतुष्षष्टिरपि, महेभ्यवृद्धकन्यकाः। खखनामप्रतिरूपजननीजनकाभिधाः॥३१॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाचार्पितसंयमाः। शबलीकृतचारित्रा, मासा - नशनस्पृशः॥३२॥ अतिचाराननालोच्याप्रतिक्रम्य मृतास्ततः । कालादिव्यन्तरेन्द्राणां, बभूवुःप्राणवल्लभाः ॥ ३३ ॥ पञ्चभिः कुलकं ॥ प्रत्येकमासां साहस्रः, परिवारो भवेदय । एकैकेयं च देवीनां, सहस्रं रचितुं क्षमा ॥ ३४॥ प्रत्येकमेषामिन्द्राणां, चतुःसहस्रसंमिताः। अवरोधे भवन्त्येवं, देव्यो लावण्यवन्धुराः॥ ३५॥ प्रत्येकhel मेषां सर्वेषां, तिस्रो भवन्ति पर्षदः । ईषा तथा च त्रुटिता, सभा दृढरथाभिधा ॥ ३६ ॥ सहस्राण्यष्ट देवानां, तत्राभ्यन्तरपर्षदि । मध्यायां दश बाह्यायां, द्वादशेति यथाक्रमम् ॥ ३७॥ देवीनां शतमेकैक, पर्षत्सु स्यात्ति sesesearesence ॥१४॥ 9202 in Education a l For Private Personal use only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy