SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मला खट्वाङ्गं तूपकरणं, तापसानामुदीरितम् । प्रायः क्रीडाविनोदार्थ, नरलोके चरन्त्यमी ॥१०॥ चैत्यवृक्षास्तथै वैषामष्टानां क्रमतो मताः । कदम्बाद्यास्तथा चोक्तं, तृतीयाङ्गे गणाधिपः ॥११॥ "एएसि णं अकृविहाणं॥ वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पण्णता, तंजहा-कलंबो उ पिसायाणं, वडो जक्खाण चेतितं । तुलसी|| भूयाण भवे, रक्खसाणं च कंडओ ॥१२॥ असोओ किन्नराणं च, किंपुरिसाण य चंपओ। णागरुक्खो भुअंगाणं, गंधवाण य तेंदुओ॥१३॥" चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरि छत्रध्वजादिभिरलङ्कृताः सुधर्मादिसभानामग्रतो ये भयंते त एत इति संभाव्यन्ते, ये तु 'चिंधाई कलंबझए' इत्यादि, ते चिह्नभूता एतेभ्योऽन्य एवेति स्था०८ सूत्रवृत्योः। प्रायः शैलकन्दरादौ, यच्चरन्ति बनान्तरे । ततः पृषोदरादित्वादेते स्युर्वानमन्तराः॥१४॥ भृत्यवच्चक्रवर्त्याचाराधनादिकृतस्ततः । व्यन्तरा वाऽभिधीयन्ते, नरेभ्यो | विगतान्तराः ॥ १५ ॥ एकैकस्मिन्निकायेऽथ, दौ द्वाविन्द्रावुदाहृतौ । दक्षिणोत्तरभेदेन, कालाद्यास्ते च षोडश। ॥ १६ ॥ कालश्चैव महाकालः, पिशाचचक्रवर्तिनी । सुरूपः प्रतिरूपश्च, भूतेन्द्रौ दक्षिणोत्तरौ ॥ १७ ॥ पूर्णभ-II १० द्रमाणिभद्रौ, यक्षाणामधिपावुभौ । भीमश्चैव महाभीमो, राक्षसानामधीश्वरौ ॥ १८॥ किन्नरश्च 'किम्पुरुषः॥ | किन्नराणां महीक्षितौ । इन्द्रौ किम्पुरुषाणां च, सन्महापुरुषो स्मृतौ ॥ १९॥ अतिकायमहाकायौ, महोरगध राधिपौ । गन्धर्वाधिपती गीतरतिर्गीतयशा इति ॥२०॥ सुरेन्द्राः षोडशाप्यते, महाबला महाश्रियः।महासौख्या महोत्साहाः, स्युरनुत्तरशक्तयः॥ २१॥ कमला चैव कमलप्रभोत्पला सुदर्शना । प्रत्येकमेतन्नाभ्यः। cिretencetreese Jain Education a l For Private & Personel Use Only He jainelibrary.org IA
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy