SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे हस्राणि, त्रयोविंशा च षट्शती ॥४७॥ तेभ्यो लक्षं योजनानामतिक्रम्य चतुर्दिशम् । जम्बूद्वीपसमा राज-1 महोत्सवः २४ सर्गे धान्यः प्रत्येकमीरिताः॥४८॥ तत्र दक्षिणपूर्वस्यां, स्थितादतिकराचलात् । प्राच्यां पद्मानामदेव्याः, प्रज्ञप्ता रतिकराः नरलोकब- सुमनाः पुरी ॥४९॥ शिवादेव्या दक्षिणस्यां, पुरी सौमनसाभिधा । अर्चिाली प्रतीच्यां स्थाच्छचीदेव्या राजधान्य: हिर्भागे महापुरी ॥५०॥ उत्तरस्यां मञ्जुनाम्न्या, राजधानी मनोरमा। दक्षिणपश्चिमायांच, स्थिताद्रतिकरादथ ॥५१॥ाला पूर्वस्याममलादेव्या, भूता नाम महापुरी । भूतावतंसका याम्यामप्सरोऽभिधभर्तृका ॥५२॥ प्रतीच्यां नव-16 ॥२९७॥ मिकाया, गोस्तूपाख्या महापुरी । स्यादुत्तरस्यां रोहिण्या, राजधानी सुदर्शना ॥ ५३ ॥ अष्टाप्येवं राजधान्योनयोर्दिशां चतुष्टये । अष्टानां मुख्यदेवीनां, वज्रपाणेः सुरेशितुः॥५४॥ अथ चोत्तरपूर्वस्यां, योऽसौ रतिक-2 राचलः । कृष्णादेव्यास्ततः प्राच्यां, पुरी नन्दोत्तराभिधा ॥५५॥ दक्षिणस्यां कृष्णराज्या, देव्या नन्दाभि धा पुरी । पश्चिमायां तु रामायाः, पुर्युत्तरकुराभिधा ॥५६॥ उदग्रामरक्षितायाः, पुरी देवकुराभिधा । योऽप्युसत्तरपश्चिमायां, शैलो रतिकरस्ततः॥५७॥ वसुदेव्या राजधानी, प्राच्यां रत्नाभिधा भवेत् । याम्यां तु वसु गुप्ताया, रत्नोच्चयाभिधा पुरी ॥५८॥ प्रतीच्यां वसुमित्रायाः सर्वरत्नाभिधा पुरी । वसुन्धरायाश्चोदीच्यां, नगरी रत्नसंचया ॥५९॥ एता ईशानेन्द्रदेवीराजधान्योऽष्ट पूर्ववत् । एकैकार्हचैत्यलब्धसुषमाः षोडशाप्यमूः॥ ॥२९७॥ ॥६०॥ इत्यर्थतः स्थानाङ्गादिषु । मतान्तरे तत्तराशासंबद्धौ यावुभौ गिरी । तयोः प्रत्येकमष्टासु, दिक्ष्वीशान-1 सुरेशितुः॥६॥महिषीणां राजधान्योऽष्टानामष्टाष्ट निश्चिताः। एवं च याम्यदिसंबद्धयोरतिकरागयोः॥३२॥ Jain Education a l For Private & Personel Use Only ainelibrary.org 101
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy