________________
लोकप्रकाशे व्यतिक्रमे । वनेऽत्रैव पुष्करिण्यो, दिक्चतुष्के यथाक्रमम् ॥ ४४ ॥ श्रीकान्ता श्रीमहिता च, श्रीचन्द्रा च, पुष्करिण्यः १७ सर्गे
ततः परम् । श्रीनिलयाख्येति शेषं, प्रासादादि तु पूर्ववत् ॥४५॥ प्रासादेष्वेषु चैकैकमस्ति सिंहासनं महत् । कूटानि च महावि०
अनादृतस्य देवस्य, क्रीडाह सपरिच्छदम् ॥४६॥ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रे 'सीहासणा सपरिवारा' इति. ॥२०४॥
जीवाभिगमे च 'सीहासणं अपरिवारं' इति, अस्मिन्नेव वने पूर्वदिग्भाविभवनात्किल । उदीच्यां दक्षिणस्या चैशानीप्रासादशेखरात् ॥४७॥ एकः कूटो द्वितीयस्तु, प्राग्भाविभवनादितः। दक्षिणस्यामुदीच्यां चाग्नेयीप्रासादपुङ्गवात् ॥४८॥ पश्चिमायामथाग्नेयीप्रासादात्पूर्वतोऽपि च । दाक्षिणात्याद्भवनतः, कूटोऽत्रास्ति तृतीयकः॥४९॥ दाक्षिणात्यभवनतोऽपरस्यां पूर्वतोऽपि च । प्रासादान्नैऋतीनिष्ठातुर्यः कूटो भवेदिह ॥५०॥ प्रासादान्नैऋतीसंस्थादुदीच्यामथ याम्यतः । प्रतीचीनभवनतः, कूटो भवति पञ्चमः ॥५१॥ प्रतीचीनभवनत,8 उदीच्यामथ याम्यतः । वायव्यकोणप्रासादात्, षष्ठः कूटो निरूपितः॥५२॥ वायव्यकोणप्रासादात्माच्यां पश्चिमतोऽपि च । उदग्भवनतस्तत्र, कूटो भवति सप्तमः॥५३॥ उदग्भवनतः प्राच्यामथ पश्चिमतोऽपि च । ऐशानकोणप्रासादादत्र कूटोऽष्टमो मतः॥५४॥ एवमष्टाप्यमी कूटा, जात्यस्वर्णमयाः स्मृताः। वे योजने भूनिमन्ना, योजनान्यष्ट चोच्छ्रिताः ॥५५॥ विष्कम्भायामतो मूले, योजनान्यष्ट कीर्तिताः । मध्ये षडूई ॥२०४॥ चत्वारि, गोपुच्छाकृतयस्ततः॥५६॥ एषां मूले परिक्षेपोऽधिकानि पञ्चविंशतिः। मध्येऽष्टादश मौलौ च, योजनान्यसङ्ख्यया॥५॥तथोक्तं-पणवीसहारस बारसेव मूले अमज्झि उवरिं च ।सविसेसाई परिरओं
२८
M
Jain Education
ainelibrary.org
For Private & Personal Use Only
a
l
JOI