SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेचक्रचारवः॥११६॥तत्र स्वस्खविमानेषु, खस्योत्पादास्पदेषु च। उत्पद्यन्ते ज्योतिषिकाः, स्वखपुण्यानुसारतः॥११७॥|| तारान्तरं २५ सर्गे| ज्योतिश्चक्राधिपौ तत्र, महान्तौ शशिभास्करौ । सामानिकसहस्राणां चतुर्णामात्मरक्षिणाम् ॥ ११८॥ षोड- ज्योतिष्कज्योतिष्काः शानां सहस्राणां, पर्षदां तिसृणामपि । सेनापतीनां सप्तानां, सैन्यानामपि तावताम्॥११९॥तथा सपरिवाराणां, देवदेवीप महिषीणां चतसृणाम् । ज्योतिर्विमानकोटीनामीशाते पुण्यशालिनौ ॥१२०॥ त्रिभिर्विशेषकम् ॥ सभायामभ्यन्तरायामेतयोः सन्ति नाकिनाम् । अष्टौ सहस्राणि पल्योपमा स्थितिशालिनाम् ॥ १२१ ॥ निर्जराणां सह-1 स्राणि, दश मध्यमपर्षदि । न्यूनपल्योपमा युःशालिनां गुणमालिनाम् ॥१२२॥ द्वादशाथ सहस्राणि, देवानां बाह्यपर्षदि । सातिरेकपल्यचतुर्विभागस्थितिधारिणाम् ॥१२३ ॥ देवीनां शतमेकैक, पर्षत्खस्ति तिसृष्वपि । तासां स्थितिः क्रमात्पल्योपमतुर्यलवोऽधिकः ॥१२४ ॥ एष एव परिपूर्णो, देशन्यूनोऽयमेव च । इयं च जीवाभिगमातिदिष्टाऽऽसां स्थितिः किल ॥ १२५ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रसङ्घहण्याद्यभिप्रायेण तु चन्द्रसूर्यविमानेषु जघन्यतोऽपि पल्योपमचतुर्थभाग एव स्थितिः किल उक्तेति ज्ञेयम् ॥तुम्बा तुटिता पर्वाभिधा एता भवन्त्यथ । सूर्येन्द्रो सामानिकानां, स्त्रीणामपि सभा इमाः ॥१२६॥ ननु पर्षत्रयं सर्वसुरेन्द्राणां निरूप्यते । विशेषस्तत्र क इवान्तर्मध्यबाह्यपर्षदाम् ! ॥१२॥ अत्र ब्रूमः-शीघ्रमभ्यन्तरा पर्षदाहृतोपैति नान्यथा। प्रभोरा- २५ कारणरूपं, गौरवं सा यतोऽर्हति ॥१२८॥ मध्यमा पर्षदाताऽनाहूताऽप्युपसर्पति । सा मध्यमप्रतिपत्तिविषयो | ॥३०५॥ यदधीशितुः ॥ १२९ ॥ अनाहूतैव बाह्या तु, पर्षदायाति सत्वरम् । कदापि नायकाहानगौरवं सा हि नार्हति २७ Jain Educati o nal For Private Personel Use Only Olainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy