SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पार्श्वयोर्द्वयोः ॥१०३॥ परिभ्रमन्ति ताराणां, विमानानि भवेत्ततः। तेषां प्रागुदितं व्याघातिकं जघन्यमशान्तरम् ॥१०४॥ योजनानां सहस्राणि, द्वादश द्वे शते तथा। द्विचत्वारिंशदधिके, ज्येष्ठं व्याघातिकान्तरम् ॥१०५017 एतत्ताराविमानानां, स्यान्मेरौ व्यवधायके। यद्योजनसहस्राणि, दशासौ विस्तृतायतः ॥१०६॥ एकादश शतान्येकविंशान्यस्माच दूरतः। भ्रमन्त्युभयतस्तारास्ततः स्यादुक्तमन्तरम् ॥१०७॥ यद्यप्यूद्ध सनवतेः, सप्तशत्या व्यतिक्रमे । मेरौ यथोक्तौ न व्यासायामौ सम्भवतो यतः॥१०८॥ नवैकादशजा अंशा, योजनान्येकसप्ततिः।। इयद्भनिष्ठविष्कम्भायामादत्रास्य हीयते ॥१०९॥ परमुक्तमिदं खल्पोनताया अविवक्षया । अन्यथा प्रत्यवस्थानं, ज्ञेयं वाऽस्य बहुश्रुतात् ॥११० ॥ एवं जम्बूद्वीप एव, विज्ञेयं तारकान्तरम् । लवणाधिप्रभृतिषु, त्वेतदुक्तं न दृश्यते ॥ १११ ॥ तथोक्तं सङ्कहणीसूत्रे-"तारस्स य तारस्स य जंबूदीवम्मि अंतरं गुरुयं।" जम्बूद्वीपप्रज्ञतिसूत्रेऽपि-"जंबुद्दीवे णं दीवे ताराए २ केवइए अबाहाए अंतरे पण्णत्ते?" इत्यादि । अमी विमानाः सर्वेऽपि, समन्ततः प्रसृत्वरैः । अत्युज्वलाः प्रभापूरैर्दरीकृततमोऽङ्कराः ॥ ११२ ॥ आश्चर्यकृन्नूनरत्नखणविच्छित्तिशालिनः । वातोद्भूतवैजयन्तीपताकाकान्तमौलयः॥ ११३ ॥ छत्रातिच्छत्रकोपेताः, स्वर्णरत्नविनिर्मितैः । स्तूपि-IST काशिखरैः शस्ताः, सुखस्पर्शाः समन्ततः ॥११४ ॥ विकखरैः शतपत्रैः, पुण्डरीकैश्च पुण्डूकैः । रत्ना चन्द्र रम्याश्च, विविधैर्मणिदामभिः ॥११५ ॥ अन्तर्बहिस्तपनीयवालुकाप्रस्तटोद्भटाः। रत्नस्तम्भशतोदश्चन्मरीचि १ सामान्येन ज्योतिषां मेरोरबाधा एकविंशत्यधिकैकादशशतमिता, ताराणां किंचिदूरतोऽवस्थानाद्वेदमन्तरं स्यात् । । Jain Educati o nal For Private Personel Use Only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy