________________
पादपतितं घटिताञ्जलि ॥ १२॥ यथा देवच्छन्दकेऽस्मिन्, घण्टाधूपकडुच्छकाः। तथा चन्दनकुम्भाद्याः, प्रत्येक शतमष्टयुक ॥१३॥ तथाहि-चंदणकलसा १ भिंगारगा २ य आयंसगा य ३ थाला य ४। पाईउ ५सुप्पइट्ठा |६ मणगुलिया ७ वायकरगा य ८॥१४॥ चित्ता रयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी |१३ । पडलग १४ सीहासण १५ छत्त १६ चामरा १७ समुगय १८ झया य १९ ॥ १५॥ तथा-खण्डप्रपातकूटे स्यान्नृत्तमालः सुरो विभुः । सप्तमे कृतमालश्च, स्यात्तमिस्रगुहाभिधे ॥ १६ ॥ षष्णां च शेषकूटानां, कूट-18||५ नामसमाभिधाः । सुराः कुर्वन्त्याधिपत्यं, सर्वे पल्योपमायुषः॥१७॥ एतेषां च परीवारो, देवीसामानिकादिकः। तत्तदासनरीतिश्च, सर्व विजयदेववत् ॥ १८॥ पूर्णभद्रं माणिभद्रं, कूटं वैताख्यनामकम् । त्रीण्येतानि खर्णजानि, रानिकान्यपराणि षट् ॥१९॥ उपर्येषामथैकैकः, स्यात्प्रासादावतंसकः । रानिकः क्रोशतुङ्गोऽर्द्धकोशं च विस्तृतायतः ॥२०॥ इदं जम्बूद्वीपप्रज्ञप्तिवृत्तिबृहत्क्षेत्रसमासाभिप्रायेण, श्रीउमाखातिकृते जम्बूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैर्घ्य विस्ताराः किञ्चिन्यूनतदुच्छ्या उक्ताः सन्ति । तस्य प्रासादस्य मध्ये, महती मणिपीठिका । धनुःपञ्चशतायामव्यासा तद मेदुरा ॥ २१ ॥ उपर्यस्था रत्नमयं, सिंहासनमनुत्तरम् । तत्तत्कूटखामियोग्यं, परिवारासनेवृतम् ॥ २२॥ यदा खखराजधान्याः, कूटानां स्वामिनः सुराः । अत्रायान्ति तदैतस्मिन, प्रासादे सुखमासते ॥ २३ ॥ मेरोदक्षिणतोऽसंख्यदीपान्धी-||१३
१ अत्र उभयतो वनखण्डमानं विवक्षितं, उच्छ्रये च स्तूपिका न विवक्षिता, एवं उभयोरवैषम्यम् ।
सिंहासमध्ये, महती माणिवतंसकाः कोशष्यत्तित्रहत्क्षेत्रसमासा
JainEducation
For Private 3 Personal Use Only
M
mjainelibrary.org