________________
भरते
॥१७८॥
लोकप्रकाशे ४ ओष्ठा विद्रुमनिर्मिताः । नासा अन्तर्लोहिताक्षनिषेकास्तपनीयजाः ॥ २ ॥ लोहिताक्षप्रतिसेकान्यक्षीण्यङ्कम१६ सर्गे यानि च । तारका अक्षिपक्ष्माणि, भ्रुवश्च रिष्ठरत्तजाः ॥ ३॥ ललाटपट्टश्रवणकपोलं कनकोद्भवम् । केशभूभिस्त| पनीयमयी केशाश्च रिष्ठजाः ॥ ४ ॥ वज्रजाः शीर्षघटिकास्तथा कनकनिर्मिताः । ग्रीवाबाहुपादजङ्घागुल्फो रुतनुष्टयः ॥ ५ ॥ नन्वेतानि भावजिनप्रतिरूपाणि तेषु च । उचितं श्मश्रुकूर्चादि, श्रामण्यानुचितं कथम् ? ॥ ६ ॥ तदुक्तं तपागच्छनायक श्री देवेंद्र सूरिशिष्यश्रीधर्मघोष सूरिभिर्भाष्यवृत्ती - "भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवे”ति, अत्र उच्यते - भावार्हतामपि श्मश्रुकुर्यादीनामसंभवः । न सर्वथा किं तु तादृगदिव्यातिशयसंभवात् ॥ ७ ॥ स्यादवस्थितता तेषां श्रामण्यग्रहणादनु । पुरुषत्वप्रतिपत्तिः, सौन्दर्य चेत्थमेव हि ॥ ८ ॥ युग्मम् ॥ यदुक्तं श्रीसमवाया- 'अवट्टियकेसमंसुरोमणहे ' इति, औपपातिकेऽप्युक्तं - ' अवट्ठियसुविभत्तवत्तमंसू ' एवं च- तासां भावजिनाधीशप्रतिरूपतया ततः । शाश्वतार्हत्प्रतिमानां श्मश्रुकूर्चादि युक्तिमत् ॥९॥ भाष्ये त्वकेशशीर्षाऽस्या, या श्रामण्यदशोदिता । साऽवर्द्धिष्णुतयाऽल्पत्वात्तदभावविवक्षयां ॥ १०॥ एकैकस्याः प्रतिमायाः, पृष्ठतश्छत्रधारिणि (के) । द्वे द्वे चामरधारिण्यौ, पार्श्वतः पुरतः पुनः ॥ ११ ॥ यक्षभूतकुण्डधारप्रतिमानां द्वयं द्वयम् । विनयावनतं १ श्रामण्यप्रतिपत्तिकाले हि मुष्टिपञ्चकेन लोचकरणात् अकेशावस्था, पश्चाद् यथायोग्यवृद्धिसद्भावादवस्थितकेशता, तथा चोभयमपि निरूपचरितमेव ।
Jain Educatio
tional
For Private & Personal Use Only
सिद्धायत
न स्व०
२०
२५ २६
॥ १७८ ॥
w.jainelibrary.org