________________
२६ ऊर्ध्व
वर्णन
लोकप्रकाश गृहभारैः समन्ततः । अष्टाधिकसहस्रेणानुगतो नैगमोत्तमैः ॥४२॥ सहस्रपुरुषोदाह्यामारुह्य शिविका महैः । विमानस्य मुनिसुव्रतपादान्ते, स प्रव्रज्यामुपादे ॥४३॥ अधीत्य द्वादशाङ्गानि, द्वादशाब्दानि संयमम् । धृत्वा मासमुपो
साम्प्रतीनेलोकसर्गे ष्यान्ते, सौधर्मनायकोऽभवत्॥४४॥ तथा च सूत्रं-'इहेव जंबुद्दीवे भारहे वासे हथिणाउरे नाम नयरे होत्था
RI इत्यादि" भगवतीसूत्रे श०१८ उ०२। एवमुत्पन्नः स शक्रः, प्राग्वत्कृत्वा जिनार्चनम् । सुखमास्ते सुधमायां, ॥३३३॥
पूर्वामुखो महासने ॥४॥ तिस्रोऽस्य पर्षदस्तत्राभ्यन्तरा समिताभिधा । तस्यां देवसहस्राणि, द्वादशेति जिना जगुः॥ ४६॥ देवीशतानि सप्तास्यां, मध्या चंडाभिधा सभा । चतुर्दश सहस्राणि, देवानामिह पर्षदि ॥४७॥
6.२० षट् शतानि च देवीनां, बाह्या जाताभिधा सभा। स्युः षोडश सहस्राणि, पर्षदीह सुधाभुजाम् ॥४८॥ शतानि पञ्च देवीनां, यथाक्रममथोच्यते । आयुःप्रमाणमेतासां, तिमृणामपि पर्षदाम् ॥ ४९॥ अन्तःपर्षेदि देवानां, पञ्चपल्योपमात्मिका । स्थितिस्तथात्र देवीनां, पल्योपमत्रयं भवेत् ॥५०॥ पल्योपमानि चवारि, मध्यपर्षदि नाकिनाम् । स्थितिर्देवीनां तु पल्योपमद्वयं भवेदिह ॥५१॥ बाह्यपर्षदि देवानां, पल्योपमत्रयं स्थितिः। एक पल्योपमं चात्र, देवीनां कथिता स्थितिः ॥५२॥ अस्यैवं सामानिकानां, त्रायस्त्रिंशकनाकिनाम् । लोकपालानां तथाग्रमहिषीणामपि ध्रुवम् ॥ ५३॥ भवन्ति पर्षदस्तिस्रः, समिताया यथाक्रमम् । 1३३३॥ अच्युतान्तेन्द्रसामानिकादीनामेवमेव ताः ॥५४॥ इति स्थानाङ्गसूत्रे ॥ सहस्राण्यस्य चतुरशीतिः सामानिकाः सुराः। ते चेन्द्रत्वं विना शेषैः, कान्त्यायुर्वैभवादिभिः॥५५॥ समानाः सुरनाथेन, सामानिकास्ततः
Jain Education
Hainelibrary.org
a
For Private Personal Use Only
l