________________
लोकप्रकाशे
२५ सर्गे ज्योतिष्काः
॥३०२॥
स्थिताः । यथा पीठः सहाकारो, भूम्ना वर्तुलतां श्रयेत्॥३८॥ एकान्ततः समवृत्ततया तु दूरभावतः। चन्द्रादि-1 नक्षत्रादिमण्डलाकारो, जनानां प्रतिभासते ॥ ३९ ॥ तथाहुः विशेषणवतीकारा:-"अद्धकविट्ठागारा उदयत्थमणम्मिस्थानं विकह न दीसंति । ससिसूराण विमाणाई तिरियखेत्तट्ठियाइं च ॥१॥ उत्ताणद्धकविट्ठागारं पीढं तदवरि पासाओ। वहालेखेण तओ समवह दूरभावाओ॥२॥ विशेषश्चात्र प्रज्ञापनासूत्रे-"जे य गहा जोइसम्मि चारं चरंतिकाराः विकेऊ अगतिरतिया अट्ठावीसतिविहाणक्खत्तदेवगणा(ते) णाणासंठाणसंठिया य,” जीवाभिगमवृत्तावपि-तथा | कम्भादि ये ग्रहा ज्योतिश्चक्रे चारं चरन्ति केतवो ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका ये चाष्टाविंशतिदेवनक्षत्रगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः, चशब्दात्तप्ततपनीयवर्णाश्च ॥ एकस्य योजनस्यांशानेकषष्टिसमुद्भवान् । षट्पञ्चाशतमिन्दोः स्याद्विमानं विस्तृतायतम् ॥४०॥ अंशानेतादृशानष्टाविंशति तत् समुच्छ्रितम् । सर्वे ज्योतिर्विमाना हि, निजव्यासार्द्धमुच्छ्रिताः ॥४१॥ अष्टचत्वारिंशतं प्रागुक्तांशान् विस्तृतायतम् । विवखन्मण्डलं भागाँश्चतुर्विंशतिमुच्छ्रितम् ॥४२॥ विशेषतस्तु-चतुर्दश शतान्यष्टषष्टिः क्रोशास्तथोपरि । धनुःशता सप्तदश, चतुर्युक्ताः करत्रयम् ॥ ४३ ॥ अङ्गुलाः पञ्चदश च, चत्वारः साधिका यवाः । ततायतं चन्द्रबिम्बमुत्सेधाङ्गुलमानतः॥४४॥ शतानि द्वादशैकोनषष्टिः क्रोशास्तथोपरि । चापा द्वात्रिंशत्रिहस्ती, त्रयोऽङ्गुलाश्च ॥३०२॥ साधिकाः॥४५॥ ततायतं सूर्यबिम्बमुत्सेधाङ्गुलमानतः। परिक्षेपस्तु विज्ञेयः, खयमेवानयोर्द्वयोः ॥४६ ॥ प्रमाणाङ्गुलजक्रोशद्वयमायतविस्तृताः। स्युमेहाणां विमानास्ते, क्रोशमेकं समुच्छ्रिताः ॥४७॥ नक्षत्राणां
Jain Education
For Private Personel Use Only
hinelibrary.org