________________
विमानाश्च, क्रोशमायतविस्तृताः । क्रोशार्द्धमुच्छ्रिताः प्रोक्ताः प्रमाणाङ्गुलमानतः ॥ ४८ ॥ प्रमाणाङ्गुलजेष्वास सहस्रायतविस्तृताः । ताराविमानाः स्युः पञ्चशतचापसमुच्छ्रिताः ॥ ४९ ॥ एतच्च तारादेवानामुत्कृष्टस्थितिशालिनाम् । परीमाणं विमानानां, जघन्यायुर्जुषां पुनः ॥ ५० ॥ विमाना धनुषां पञ्च, शतान्यायतविस्तृताः । तेषामर्द्धतृतीयानि, शतानि पुनरुच्छ्रिताः ॥ ५१ ॥ तथा च तत्त्वार्थ भाष्यम् - "सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशो जघन्यायाः पञ्च धनुःशतानि, विष्कम्भार्द्धवाहल्याश्च भवन्ति सर्वे,” नरक्षेत्रात्तु परतो, मानमेषां यथाक्रमम् । एतदर्द्धप्रमाणेन, विज्ञेयं स्थायिनां सदा ॥ ५२ ॥ तथोक्तम् - " नरखेत्ताउ बहिं पुण अपमाणा टिया निच्च" योगशास्त्रे चतुर्थप्रकाशवृत्तौ तु "मानुषोत्तरात्परतश्चन्द्रसूर्या मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणा” इत्युक्तमिति ज्ञेयम्, निरालम्बान्यनाधाराण्यविश्रामाणि यद्यपि । चन्द्रादीनां विमानानि चरन्ति स्वयमेव हि ॥ ५३ ॥ तथापीदृक्षा भियोग्यनामकर्मानुभावतः । स्फारितस्कन्धशिरसः, सिंहाद्याकारधारिणः ॥ ५४ ॥ अपरेषु सजातीयही नजातीयना किषु । निजस्फातिप्रकटनादत्यन्तं प्रीतचेतसः ॥ ५५ ॥ स्थित्वा स्थित्वाऽधो वहन्ते, निर्जरा आभियोगिकाः । तदेककर्माधिकृताः, सर्वदाऽखिन्नमानसाः ॥ ५६ ॥ त्रिभिर्विशेषकम् ॥ प्रत्यक्षं वीक्ष्यमाणत्वान्न चैतन्नोपपद्यते । अस्मिन्मनुष्यलोकेऽपि, केचिद्यथाऽऽभियोगिकाः ॥ ५७ ॥ तादृक्कर्मानुभावेनानुभवन्तोऽपि दासताम् । सजातीयेतरेषूच्चैर्दर्शयन्तः स्ववैभवम् ॥ ५८ ॥ ख्यातस्य नेतुरस्य १ क्षेत्रमानमपेक्ष्य चन्द्रसूर्यमानार्थमेतत् न त्वत्र विमानायामाद्यतिदेश इति ।
Jain Education national
For Private & Personal Use Only
१०
१३
jainelibrary.org