________________
॥ नीचो
गोमाग्यनामकर्मोदयाच नि कामानानि लोकस्थित्या कादं कुर्वन्ति हर्षिताः ॥
लोकप्रकाश स्मा, संमता इति सम्मदात् । रथादिलग्ना धावन्तः, सेवन्ते खमधीश्वरम् ॥ ५९॥ त्रिभिर्विशेषकम् ॥ नीचो-बहियोति
त्त मानि कृत्यानि, प्रोक्तानि स्वामिना मनाक । धावन्तः पञ्चषा एकपदे कुर्वन्ति हर्षिताः ॥ ६॥ तथाह तत्त्वा-IS कमान सिंज्योतिष्काः
र्थभाष्यम्-"अमूनि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थ- हगजवाह
माभियोग्यनामकर्मोदयाच नित्यं गतिरतयो देवा वहन्ती"ति । तत्रापीन्दुविमानस्य, पूर्वस्यां सुभगानिमाः।नवर्णनं च ॥३०३॥ गोक्षीरफेनशीतांशुदधिशङ्कतलोज्वला: ॥६१॥ तीक्ष्णवृत्तस्थिरस्थलदंष्ट्राङ्करवराननाः । रक्तोत्पलदलाका
रलोला ललिततालवः ॥ ६२॥ क्षौद्रपिण्डपिंगलाक्षाः, पूर्णोरुस्कन्धबन्धुराः। सल्लक्षणखच्छसटार, पुच्छातुच्छ-18|| श्रियोद्भटाः ॥ ६३ ॥ तपनीयमयप्रौढचित्रयोक्रकयन्त्रिताः। सलीलगतयः स्फारबलवीर्यपराक्रमाः ॥ ६४ ॥18| २० सिंहनादैः कृताहादैः, पूरयन्तो दिशो दश । चतुःसहस्रप्रमिता, वहन्ति सिंह निर्जराः॥ ३५॥ पञ्चभिः कुलकम् ॥ दक्षिणस्यां स्थूलवज्रमयं कुम्भस्थलोद्भुराः । खैरं कुण्डलितोद्दण्डशुण्डामण्डलमण्डिताः ॥ ६६ ॥ तपनीयमयश्रोत्राश्चलचावल्यचञ्चवः। सुवर्णखचितप्रान्तसहन्तमुशलद्वयाः ॥ ६॥ भूरिसिन्दूरशिरसश्चलचामरचारवः । सुवर्णकिङ्किणीकीर्णमणिवेयकोग्रभाः ॥१८॥ रूप्यरजुलसघण्टायुगलध्वनिमञ्जुलाः । वैडूर्यदण्डोद्दण्डांशुतीव्रवज्रमयाङ्कुशाः ॥ ६९ ॥ पुनः पुनः परावृत्तपुच्छपुष्टा महोन्नताः । कूर्माकारक्रमा वल्गुगतयः
स्फारविक्रमाः॥७॥ विमानानि शशाङ्कानां, वहन्ति गजनिर्जराः। घनवन्मच गर्जन्तश्चतुःसहस्रसम्मिताः ॥३०३॥ &॥७१ ॥ षद्धिः कुलकम् ॥ प्रतीच्यां सुभगा: श्वेता, दृप्यत्ककुदसुन्दराः । अयोधनघनस्थूलतनवः पूर्णलक्षणा: २७
२५
Jain Education
a
For Private & Personel Use Only
Alainelibrary.org