________________
वृत्ताश्च चतुरस्राश्चाष्टादशाष्टादश स्फुटम् ॥५६॥ विंशं शतद्वयं सर्वसंख्ययाऽत्र भवन्ति ते । नवमे प्रतिप
येते, विधाप्यष्टादशोदिताः॥५७॥ अस्मिन् सर्वसंख्यया तु, द्वे शते षोडशाधिके । दशमे प्रतिपक्यष्टादश त्रिचतुरस्रकाः॥५८॥वृत्ताः सप्तदशेत्येवं, विमानाः पङ्किवर्तिनः। द्विशतीद्वादशोपेता, सर्वाग्रेण भवन्त्यमी॥५९॥ एकादशेऽथ प्रतरे, श्यना अष्टादशोदिताः। चतुरस्राः सप्तदश, वृत्तास्तावन्त एव च ॥ ६०॥ द्विशत्यष्टाधिका सर्वसंख्यया द्वादशेऽथ च । पौ पङ्की सप्तदशप्रमितास्त्रिविधा अपि ॥ ६१॥ द्विशती चतुरधिका, स्युस्तत्र सर्वसंख्यया । त्रयोदशे प्रस्तटेऽथ, वृत्ता भवन्ति षोडश ॥ ६२ ॥ त्रिचतुष्कोणकाः सप्तदश सर्वे शतद्वयम् । सौधर्मेशानयोरेवं, स्वर्गयोः सर्वसंख्यया ॥६३॥ द्विपञ्चाशदधिकानि, शतानि नव वृत्तकाः। त्रिकोणानां नव शतान्यष्टाशीत्यधिकानि च ॥६४॥ चतुष्कोणा द्विसप्तत्याऽधिका नवशतीति च । सह संकलिता एते, त्रयोद-1 शभिरिन्द्रकैः॥६५॥ सर्वसंख्या पङ्किगतविमानानां भवेदिह । द्वौ सहस्रौ नवशताधिको सपञ्चविंशती॥६६॥ चतसृणां च पूर्वोक्तपतीनामन्तरेष्विह । सर्वेष्वपि प्रस्तटेषु, प्राचीमेकां दिशं विना ॥६७॥ पुष्पावकीर्णकाः सन्ति, विमाना विलसद्वचः। सौधर्मेशानयुगले, भवन्ति सर्वसंख्यया ॥१८॥ एकोनषष्टिर्लक्षाणि, ते सप्तनवतिस्तथा । सहस्राणि तदुपरि, केवला पञ्चसप्ततिः॥ ६९॥ निर्व्यवस्थाः स्थिता एते, विकीर्णपुष्पपुञ्जवत् । इतस्ततस्ततः पुष्पावकीर्णा इति विश्रुताः ॥ ७० ॥ प्रतिप्रतरमेतेषां, पतिप्राप्तविमानवत् । संख्या पुष्पावकीर्णानां, न पृथक कापि लभ्यते ॥ ७१ ॥ पङिपुष्पावकीर्णाश्च, सर्वे संकलिताः पुनः । सौधर्मेशानयोः षष्टिले
JainEducation
a lonal
For Private
Personal Use Only
Tinelibrary.org