SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रस्तटेषु वृ. चव्यस्रचतुरस्र विमा लोकप्रकाशे षट् ७ पञ्च ८ चतु ९ स्त्रि १० द्वये ११ ककाधिकाः १२॥ ४०॥ पञ्चाशदथ पञ्चाश१३त्सौधर्मेशानयोः क्रमात् । २६ ऊर्ध्व-प्रतरेषु विमानानां, पती पती मितिर्मता ॥४१॥ खखपतिविमानानि, विभक्तानि त्रिभिस्त्रिभिः। व्यस्राणि लोकसर्गे चतुरस्राणि, वृत्तानि स्युर्यथाक्रमम् ॥४२॥ त्रिभिर्विभागे शेषं चेदेकमुद्धरितं भवेत् । क्षेप्यं त्र्योऽथ शेषे हे, ते व्यस्रचतुरस्रयोः॥४३॥ प्रतिपयत्र वक्ष्यन्ते, वृत्तत्रिचतुरस्रकाः। चतुर्गुणास्ते प्रतरे, प्रतरे सर्वसंख्यया ॥३१॥ ॥४४॥ व्यस्राणि चतुरस्राणि, प्रतिपतयेकविंशतिः। प्रथमप्रस्तटे वृत्तविमानानि च विंशतिः ॥४५॥ प्रथमप्रतरे पङ्गिविमानाः सर्वसंख्यया । अष्टाचत्वारिंशतैवमधिकं शतयोर्द्वयम् ॥ ४६॥ द्वितीयप्रतरे पङ्को, पङ्को व्यस्रा विमानकाः। एकविंशतिरन्ये च, विंशतिविशतिः पृथक् ॥४७॥ चतुश्चत्वारिंशमेवं, विमानानां शतद्वयम् । द्वितीयप्रतरे पतिगतानां सर्वसंख्यया ॥४८॥ तार्तीयीके प्रस्तटे तु, चतसृष्वपि पतिषु । वृत्तव्यस्रचतुरस्रा, विमाना विंशतिः पृथक् ॥४९॥ चत्वारिंशत्समधिके, वे शते सर्वसंख्यया । प्रतरे च तुरीयेऽपि, निखिलाखपि पङ्किषु ॥५०॥ एकोनविंशतिवृत्तास्यस्राश्च चतुरस्रकाः।विंशतिर्विशतिःसर्वे, ते षट्त्रिंशं शतद्वयम् ॥५१॥ पञ्चमे च प्रतिपङि, त्रिकोणाः किल विंशतिः । चतुरस्राश्च वृत्ताश्च, पृथगेकोनविंशतिः॥५२॥ शतद्वयं च द्वात्रिंशमस्तेि सर्वसंख्यया । षष्ठे च प्रतिपयेते, त्रयेऽप्येकोनविंशतिः॥५३॥ अष्टाविंशे द्वे शते चास्मिन्नमी सर्वसंख्यया । पढौ पङ्को ससमे तु, वृत्ता अष्टादश स्मृताः॥५४॥ एकोनविंशतिस्थ्यलाश्चतुरस्राश्च तत्र च । सर्वाग्रेण विमानानां, चतुर्विशं शतद्वयम् ॥ ५५॥ प्रतिपयष्टमे व्यस्राः, प्रोक्ता एकोनविंशतिः । |२५ ॥३१०॥ | २८ JainEducation For Private Personal Use Only V inelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy