________________
५
६ कुमारा विजुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा पाउकुमारीओ चंदा सूरा गहा णक्खत्ता
तारारूवा" इत्यादि ॥ इति देवता॥ | तिस्रस्तिस्रः पञ्च शतं, हे देद्वात्रिंशदेव च । तिम्रस्तिस्रः षट् च पञ्च, तिस्र एका च पश्च च ॥ २४ ॥ तिस्रः पञ्च सप्त च दे, द्वे पश्चैकैकिका द्वयोः। पञ्च चतस्रस्तिनश्च, तत एकादश स्मृताः॥२५॥ चतस्रश्च चतस्रश्च, तारासंख्याऽभिजिस्क्रमात् । ज्ञेयान्युडविमानानि, ताराशब्दादुधैरिह ॥ २६ ॥न पुनः पञ्चमज्योतिर्भेदगार किल तारकाः। विजातीयः समुदायी, विजातीयोचयान्न हि ॥ २७॥ प्रथीयांसि विमानानि, नक्षत्राणांलघूनि च । तारकाणां ततोऽप्यैक्यं, युक्तिं सासहि नानयोः॥२८॥ किंच कोटाकोटिरूपा, तारासंख्यातिरिच्यते ॥ अष्टाविंशतिरूपा च, ऋक्षसंख्या विलीयते ॥ २९ ॥ तद्द्विन्यादि विमानेशः, स्याद्देवोऽभिजिदादिकः । गृहदयाद्यधिपतियथा कश्चिन्महर्द्धिकः॥३०॥ एवं च न काप्यनुपपत्तिः। तारासंख्याप्रयोजनं च-वारुण्यां दशमी त्याज्या, द्वितीया पौष्णभे तथा। शेषोडष्वशुभा खखतारासंख्यासमा तिथिः ॥ ३१॥ इति तारासंख्या ॥5 गोशीर्षपुद्गलानां या, दीर्घा श्रेणिस्तदाकृति । गोशीर्षावलिसंस्थानमभिजित् कथितं ततः॥ ३२॥ कासाराभं श्रवणभं, पक्षिपंजरसंस्थिता । धनिष्ठा शततारा च, पुष्पोपचारसंस्थिता ॥ ३३ ॥ पूर्वोत्तराभद्रपदे, अर्द्धार्डवापिकोपमे । एतदद्वययोगे, पूर्णा वाप्याकृतिर्भवेत् ॥३४॥ पोष्णं च नौसमाकारमश्वस्कन्धाभमश्विनम् । भरणी भगसंस्थाना, क्षुरधारेव कृत्तिकाः ॥३६॥ शकटोद्धिसमा ब्राह्मी, मार्ग मृगशिरासमम् । आद्रो रुधिरबि
Jain Educatiohirohitional
For Private & Personel Use Only
V
hjainelibrary.org