SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेद्वाभा, पुनर्वसू तुलोपमौ ॥ ३६॥ वर्द्धमानकसंस्थानः, पुष्योऽश्लेषाकृतिः पुनः । पताकाया इव मघाः, प्राका-तारासंख्या २० सर्गे राकारचारवः ॥३७॥ पूर्वोत्तरे च फाल्गुन्यावर्द्धपल्यङ्कसंस्थिते। अत्राप्येतद्ययोगे, पूर्णा पल्यङ्कसंस्थितिः॥३८॥ आकृतयश्च हस्तो हस्ताकृतिश्चित्रा, संस्थानतो भवेद्यथा । मुखमण्डनरैपुष्पं, खातिः कीलकसंस्थिता ॥ ३९॥ ॥२५॥ विशाखा पशुदामाभा, राधैकावलिसंस्थिता । गजदन्ताकृतियेष्ठा, मूलं वृश्चिकपुच्छवत् ॥४०॥ गजविक्रमसंस्थानाः, पूर्वाषाढाः प्रकीर्तिताः। आषाढाश्चोत्तराः सिंहोपवेशनसमा मताः॥४१॥ लोके तु रत्नमालायांतुरगमुखसदृक्षं योनिरूपं क्षुरामं, शकटसममथैणस्योत्तमाङ्गेन तुल्यम् । मणिगृहशरचक्रं नाभिशालोपमं भं, शयनसदृशमन्यच्चात्र पर्यङ्करूपम् ॥४२॥ (मालिनी) हस्ताकारनिभं च मौक्तिकनिभं चान्यत्प्रवालोपमं, धिष्ण्यं तोरणवत् स्थितं मणिनिभं सत्कुण्डलाभं परम् । क्रुद्ध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परं, चान्यदन्तिविलासवत् स्थितमतः शृङ्गाटकव्यक्ति च ॥४३॥ (शार्दूल.) त्रिविक्रमाभं च मृदङ्गरूपं, वृत्तं ततो ऽन्यद्यमलद्वयाभम् । पर्यङ्करूपं मुरजानुकारमित्येवमभ्वादिभचक्ररूपम् ॥४४॥ (उपजातिः) इत्याकृतिः॥ सप्तषष्टिलवैः सप्तविंशत्याभ्यधिकान्यथ । योगो नव मुहूर्तानि, शशिनाऽभिजितो मतः॥४५॥ ज्येष्ठाश्लेषाभरण्याा , खातिश्च शततारिका । मुहूर्तानि पञ्चदश, योग एषां सुधांशुना ॥ ४६॥ उत्तरात्रितयं ब्रामी, ॥२५०॥ विशाखा च पुनर्वसू । पञ्चचत्वारिंशदेषां, मुहूर्तान योग इन्दुना ॥ ४७ ॥ पञ्चदशानां शेषाणामुडूनां शशिना | सह । योगस्त्रिंशन्मुहूर्तानीत्येवमाहुर्जिनेश्वराः ॥४८॥ प्रयोजनं त्वेषां-मृते साधौ पञ्चदशमुहूर्ते नैव पुत्रक: २८ Jain Education anal For Private Personel Use Only KOHainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy