SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Jain Educatio एकत्रिंशन्मुहूर्तेस्तु, क्षेप्यः शेषैस्तु भैरुभौ ॥ ४९ ॥ एतान्यर्द्ध सार्द्धसमक्षेत्राण्याहुर्यथाक्रमम् । अथैषां रविणा योगो, यावत्कालं तदुच्यते ॥ ५० ॥ मुहूतैरेकविंशत्याख्यानि रात्रिन्दिवानि षट् । अर्द्धक्षेत्राणामुडूनां योगो विवखता सह ॥ ५१ ॥ सार्द्धक्षेत्राणां तु भानां, योगो विवखता सह । त्रिभिर्मुहूतैर्युक्तानि, रात्रिन्दिवानि विंशतिः ॥ ५२ ॥ समक्षेत्राणामुडूनामहोरात्रांस्त्रयोदश । मुहूर्त्तेश्च द्वादशभिरधिकान् रविसंगतिः ॥ ५३ ॥ रात्रिन्दिवानि चत्वारि षण्मुहूर्त्ताधिकानि च । नक्षत्रमभिजिचारं, चरत्युष्णरुचा सह ॥ ५४ ॥ अत्रायमानायः- सप्तषष्ट्युद्भवानंशानहोरात्रस्य यावतः । यन्नक्षत्रं चरत्यत्र, रजनीपतिना सह ॥ ५५ ॥ तन्नक्षत्रं तावतोऽहोरात्रस्य पञ्चमान् लवान् । भानुना चरतीत्यत्र, दृष्टांतोऽप्युच्यते यथा ॥ ५६ ॥ सप्तषष्टिलवानेकविंशतिं | शशिना सह । चरत्यभिजिदर्केण, तावतः पञ्चमान् लवान् ॥५७॥ अहोरात्रस्येति शेषः । अथैकविंशतिः पञ्चभक्ता दिनचतुष्टयीम् । दद्यादेकोऽशकः शेषस्त्रिंशता स निहन्यते ॥ ५८ ॥ जाता त्रिंशदथैतस्याः, पञ्चभिर्भजने सति । षण्मुहूर्त्ताः करं प्राप्ता, एवं सर्वत्र भावना ॥ ५९ ॥ तथाहु:- "जं रिकखं जावइए वच्चइ चंद्रेण भाग सत्तट्ठी । तं पणभागे राइंद्रियस्स सूरेण तावइए ॥ ६० ॥ सप्तषष्टिस्तदर्द्ध च, ( ३३ ॥ ) चतुस्त्रिंशं तथा शतम् (१३४) । समा १ र्द्ध २ सार्द्ध ३ क्षेत्रेषु, सप्तषष्टिलवाः क्रमात् ॥ ६१ ॥ इति सूर्येन्दुयोगाद्धामानं । ऋक्षेषु येषु मासानां, प्रायः परिसमाप्तयः । तानि माससमाख्यानि स्युऋक्षाणि कुलाख्यया ॥ ६२ ॥ प्रायोग्रहणतश्चात्र, कदाप्युपकुलोडुभिः । समाप्तिर्जायते मासां, भैः कुलोपकुलैरपि ॥ ६३ ॥ कुलोडभ्योऽधस्तनानि, भव national For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy