________________
लोकप्रकाशे
२० सर्गे
॥२५१॥
न्त्युपकुलान्यथ । स्युः कुलोपकुलाख्यानि, तेभ्योऽप्यधस्तनानि च ॥६४ ॥ तानि चैवमाहुः-कुलभान्य- योगकाल: श्विनी पुष्यो, मघा मूलोत्तरात्रयम् । द्विदैवतं मृगश्चित्रा, कृत्तिका वासवानि च ॥६५॥ उपकुल्यानि भरणी, कुलोपकुलाब्राह्म पूर्वात्रयं करः। ऐन्द्रमादित्यमश्लेषा, वायव्यं पौष्णवैष्णवे ॥ ६६ ॥ कुलोपकुलभान्यााऽभिजिन्मैत्राणि नि च वारुणमिति ॥ कुलादिप्रयोजनं विदं-पूर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु वन्यसेवार्ता, यायिनां च सदा जयः॥ ६७॥ इति कुलाद्याख्यानिरूपणं ॥ धनिष्ठाऽथोत्तराभद्रपदाश्विनी च कृत्तिकाः। मार्गः पुष्यश्चैव मघा, उत्सराफाल्गुनीति च ॥ ६८॥ चित्रा विशाखा मूलं चोत्तराषाढा यथाक्रमम् । श्रावणादिमासराकाः, प्रायः समापयन्ति यत् ॥ ६९॥ तत एव पूर्णिमानां, द्वादशानामपि क्रमात् । एषामुडूनां नाम्ना स्युर्नामधेयानि तद्यथा ॥ ७॥ श्राविष्ठी च प्रौष्ठपदी, तथैवाश्वयुजीत्यपि । कार्तिकी मार्गशीर्षी च, पौषी माघीच फाल्गुनी ॥७१॥ चैत्री च वैशाखीज्यैष्ठी,मौलीत्याख्या तथापरा। आषाढीत्यन्विता एताः, सदा रूढाश्च कहिचित् ॥७२॥ श्रविष्ठा स्याद्धनिष्ठेति, तयेन्दुयुक्तयान्विता । श्राविष्ठी पौर्णमासी स्यादेवमन्या अपि स्फुटम् ॥७३॥ यदा चोपकुलाख्यानि, समापयन्ति पूर्णिमाः । पाश्चात्यानि तदेतेभ्यः, श्रवणादीन्यनुक्रमात् ॥७४ ॥राकास्त्विमाः समाप्यन्ते, कुलोपकुलभैर्यदा । तदोपकुलपाश्चात्यैरभिजित्प्रमुखैरिह ॥ ७५ ॥ यद्यप्यभिजिता कापि, राकापूर्तिन दृश्यते । श्रुतियोगात्तथाप्येतद्राकापूरकमुच्यते ॥ ७६ ॥ यस्मिन् ऋक्षे पूर्णिमा स्यात्ततः पञ्चदशेऽथवा । चतुर्दशेऽमावास्था स्याद, गणने प्रातिलोम्यतः॥७७॥ तद्यथा-माघे राका मघो
५१॥
२८
Jain Educat
onal
For Private
Personal Use Only
@l
ainelibrary.org