SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २२ सर्गे ॥ २७० ॥ Jain Education शांशाः प्रत्येकं ज्ञेया विजयविस्तृतिः ॥ ५९ ॥ एवमिष्टान्य विष्कम्भ वर्जित द्वीप विस्तृतेः । खखसङ्ख्याविभ क्ताया, लभ्यतेऽभीष्टविस्तृतिः ॥ ६० ॥ तत्र च विनाऽद्रीन् विजयादीनां व्याससङ्कलना त्वियम् । तिस्रो लक्षा द्विनवतिः, सहस्रा योजनात्मकाः ॥ ६१ ॥ अनेन वर्जिते द्वीप विष्कम्भे विहृतेऽष्टभिः । वक्षस्काराद्रिविष्कम्भो, लभ्यः सहस्रयोजनः ॥ ६२ ॥ अन्तर्नदीविना शेषव्याससङ्कलना भवेत् । लक्षास्तिस्रोऽष्टनवतिः, | सहस्राः पञ्चशत्यपि ॥ ६३ ॥ अनेन वर्जिते द्वीपविष्कम्भे षङ्गिराहृते । सार्द्धं द्वे योजनशते, व्यासोऽन्तःसरितामयम् ॥ ६४ ॥ विदेहानां यत्र यावान्, स्याद्व्यासोऽन्तमुखादिषु । तस्मिन् सहस्रोरुशीताशीतोदान्यतरोज्झिते ॥ ६५ ॥ शेषेऽर्द्धिते तत्र तत्र, तावान् भाव्यो विवेकिभिः । विजयान्तर्नदीवक्षस्कारायामः स्वयं धिया ॥ ६६ ॥ द्वयोरप्यर्द्धयोरस्मिन्, द्वीपे वनमुखानि च । वक्षस्कारक्षितिभृतो, विजयाश्चान्तरापगाः ॥ ६७ ॥ लवणोददिशि हखाः, क्षेत्रसांकीर्ण्यतः स्मृताः । दीर्घाः कालोदककुभि, क्षेत्रबाहुल्यतः क्रमात् ॥ ६८ ॥ अष्टा नां वनमुखानां, कले द्वे विस्तृतिर्लघुः । गुरुश्चतुश्चत्वारिंशाष्टपंचाशच्छती भवेत् ॥ ६९ ॥ तत्र द्वयोर्द्वयोः पूर्वापरार्द्धे वर्त्तिनोस्तयोः । क्षारान्ध्यासन्नयोः शीताशीतोदासीनि सा लघुः ॥ ७० ॥ गुरुस्तु नीलनिषधान्तयोरेतच्च युक्तिमत् । अमीषां वलयाकारं, क्षाराधि स्पृशतां बहिः ॥ ७१ ॥ अपरेषां तु कालोदवलयाभ्यन्तरस्पृशाम् । लघ्वी निषधनीलान्ते, गुर्वी सा सरिदन्तिके ॥ ७२ ॥ तथोक्तं वीरंजयक्षेत्रसमासवृत्तौ - “तथा वनमुखानां विस्तारो द्विगुण उक्तः, परं लवणोदधिदिशि वनमुखपृथुत्वं विपरीतं संभाव्यते, यथा नद्यन्ते कलाद्वयं, ional For Private & Personal Use Only धातकी ० वक्षस्कारा दिमानं २० 1120011 २८ Jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy