________________
Jain Educat
॥ ४३ ॥ अथास्ति मध्ये नगयोनलवन्निषधाख्ययोः । क्षेत्रं महाविदेहाख्यं मन्दरालङ्कृतान्तरम् ॥ ४४ ॥ त्रयोविंशत्या सहस्रैयजनानां त्रिभिः शतैः । चतुस्त्रिंशैः समधिका, लक्षाश्चतस्र एव च ॥ ४५ ॥ द्वादशद्विशतक्षुण्णयोजनस्य लवाः पुनः । द्वे शते विस्तीर्णमेतल्लवणाम्भोधिसन्निधौ ॥ ४६ ॥ ततं लक्षाणि मध्येऽष्टावेकपञ्चाशतं शतान् । चतुर्नवत्याख्यानंशशतं चतुरशीतियुक् ॥ ४७ ॥ अन्ते चैकादश लक्षाः, सप्ताशीतिं सहस्रकान् । चतुष्पञ्चाशान् लवानां, साष्टषष्टिशतं ततम् ॥ ४८ ॥ जातं चतुर्थैतदपि, जम्बूद्वीपविदेहवत् । देवकुरूत्तरकुरुपूर्वापरविदेहकैः ॥ ४९ ॥ स्युर्देवकुरवोऽपाच्यामुदीच्यां कुरवः पराः । मेरोः प्राच्यां प्राग्विदेहाः, प्रतीच्यामपरे पुनः ॥ ५० ॥ शीताशीतोदानदीभ्यां, विदेहास्ते द्विधाकृताः । प्राग्वदेव चतुष्वैशेष्वष्टाष्ट | विजया इह ॥ ५१ ॥ तथैवोदक्कुरुप्राच्य सीमकृन्माल्यवगिरेः । आगन्धमादनं सृष्ट्या, क्रमस्तैरेव नामभिः ॥ ५२ ॥ चतुर्ध्वशेष्वन्तरेषु वक्षस्कारास्तथैव च । चत्वारश्चत्वार एव, तिस्रस्तिस्रोऽन्तरापगाः ॥ ५३ ॥ विजयेष्वेषु वैताढ्या, नदीकुण्डर्ष भाद्रयः । षट् खण्डा राजधान्यश्च तन्नामानस्तथा स्थिताः ॥ ५४ ॥ तथैव चत्वारोऽप्यंशाः, पर्यन्ते वनराजिताः । केवलं परिमाणानां विशेषः सोऽभिधीयते ॥ ५५ ॥ वक्षस्कारवनमुखान्तर्न - दीमेरुकाननैः । विष्कम्भतः संकलितैः, स्याद्राशिर्विजयान् विना ॥ ५६ ॥ लक्षद्वयं षट्चत्वारिंशत्सहस्राः शतत्रयम् । षट्चत्वारिंशतोपेतं, योजनानामनेन च ॥ ५७ ॥ चतुर्लक्षात्मके द्वीपविष्कम्भ राशिनोज्झिते । हृते षोडशभिर्मानं लभ्यं विजयविस्तृतेः ॥ ५८ ॥ योजनानां सहस्राणि, नव व्याख्या च षट्शती । षट् षोड
ational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org