SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सौधर्मशा - कादयो देवाशतिम् ॥ शानदेवेन्द्रो करोत्यगायटाहिकावर्षसम लोकप्रकाशे मौलौ, तौ मिथः प्रीतमानसौ ॥५५॥ तथाः-'अस्थि णं भंते ! सकीसाणाणं देविंदाणं देवराईणं विवादा २६ ऊर्ध्व- समुप्पजंति,? हंता अत्थीत्यादि' भगवतीसूत्रे ३,१। कदाचिच तथा क्रुद्धौ, युद्धसज्जौ परस्परम् । सामा-|| नविवादे कोकसर्गे निकादयो देवा, उभयोरपि संमताः ॥५६॥ अहंदंष्ट्राक्षालनाम्बुसेकात्तौ गतमत्सरौ । निर्माय निर्मायतया, सनत्कुमार॥३४४॥ बोधयन्ति नयस्थितिम् ॥ ५७॥ पश्यतातितमां रागद्वेषयोर्दुर्विलङ्घताम् । यदेताभ्यां विडम्ब्येते, तादृशाव- प्रभुता प्यधीश्वरौ ॥५८॥ एवमीशानदेवेन्द्रोऽनुभवन्नपि वैभवम् । अर्हन्तमहद्धर्म च, चित्तान्न त्यजति क्षणम् ॥१९॥ उत्तरार्द्धजिनेन्द्राणां, कल्याणकेषु पञ्चसु । करोत्यग्रेसरीभूय, सहोत्साहं महोत्सवान् ।। ६०॥ जिनेन्द्रपादान् भजते, भरतैरवतादिषु । नन्दीश्वरे च प्रत्यब्दं, करोत्यष्टाहिकोत्सवान् ॥ ६१॥ असकृचाहतां भावपूजामपि करोति सः। अष्टोत्तरं नटनटीशतं विकृत्य नर्तयन् ॥ २॥ देवपर्षत्समक्षं च, चमत्कारातिरेकतः। प्रशंसति IS| नरस्यापि, धर्मदाादिकं गुणम् ॥६३ ॥ आराध्यानेकधा धर्म, सम्यक्त्वायेवमुत्तमम् । समाप्यायुः सातिरेक सागरोपमयोयम् ॥६४॥ इतश्च्युत्वेशानराजो, महाविदेहभूमिषु । उत्पद्य प्राप्तचारित्रो, भावी मुक्तिवधूधव: |॥ ६५॥ इत्थं मया पृथुसुखौ प्रथमद्वितीयौ, स्वर्गावनगलशुभाचरणाधिगम्यो । साधीश्वरौ श्रुतवतां वचनानुसाराद्यावर्णितौविभवशालिसुरालिपूरें। (इन्द्रवज्रा)॥६६॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेंद्रांतिष- ॥३४४॥ द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, षड्विंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्वलः॥९६७॥ ॥ इति श्रीलोकप्रकाशेषइविंशः सर्गःसमाप्तः॥ ग्रं.१०८४|| कासवान् ॥ ११॥ असकृच्चाहता भानन्द्रपादान नरस्यापि, धर्मातर नटनटीशतं विकृत्य नर्तयन २८ Jain Educatio n For Private & Personal Use Only Homjainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy