SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २२ सर्गे ॥२६७॥ लोकप्रकाशे ध्येऽपि विशेषः कोऽपि नास्ति, यतो यावदेकोनविंशतिजैः पञ्चभिर्भागैर्भवति तावदेव चतुरशीतिजैर्द्वाविं शत्यापि भवति, उभयत्रापि किञ्चिदधिकयोजनचतुर्थभागस्यैव जायमानत्वादिति, एवमग्रेऽपि भाव्यं । पद्महूदाभिधानोऽस्य, मस्तकेऽस्ति महाहृदः । योजनानां द्वे सहस्रे, दीर्घः सहस्रविस्तृतः ॥ ६९ ॥ दशयोजनरूपोऽस्योद्वेषोऽजवलयादि च । जम्बूद्वीपपद्महद, इवेहापि विभाव्यताम् ॥ ७० ॥ एवं येऽन्ये वर्षधराचलेषु कुरुषु हदाः । तथा नदीनां कुण्डानि, द्वीपाः कुण्डगताश्च ये ॥ ७१ ॥ अविशेषेण ते सर्वेऽप्युद्वेधोच्छ्रयमानतः । जम्बूद्वीपस्थायितत्तद्वीपकुण्डहदैः समाः ॥ ७२ ॥ ततस्तदुद्विद्धतादि, तथाऽजवलयादि च । अनुच्यमा नमप्यत्र, स्वयं ज्ञेयं यथाऽऽस्पदम् ॥ ७३ ॥ विष्कम्भायामतस्त्वेते, सर्वेऽपि द्विगुणास्ततः । व्यासोद्वेधाभ्यां च नद्यो व्यासैर्बनमुखान्यपि ॥ ७४ ॥ तथाहुः - " वासहरकुरुसु दहा नईण कुण्डाई तेसु जे दीवा । उच्चेहस्सेहतुल्ला विक्खभायामओ दुगुणा ॥ ७५ ॥ सचाओवि नईओ विक्खंभो बेहदुगुणमाणाओ । सीयासीओयाणं वाणि दुगुणाणि विक्खभे ॥ ७६ ॥” एवं च गङ्गासिन्धुरक्तवतीरक्ते त्याख्यास्पृशामिह । षट्त्रिंशशतसङ्ख्यानां, नदीनां हृदनिर्गमे ॥ ७७ ॥ अद्धर्द्धानि योजनानि, विष्कम्भो द्वादश स्मृतः । पर्यन्ते च पञ्चविंशं, योजनानां शतं भवेत् ॥ ७८ ॥ आसां तावन्ति कुण्डानि, विस्तृतान्यायतानि च । विंशं हि योजनशतं, द्वीपा: षोडशयोजनाः ॥ ७९ ॥ स्वर्णकूला रूप्यकूला, रोहिता रोहितांशिका । इत्यष्टादौ विस्तृताः स्युः, पञ्चविंशतियोजनीम् ॥ ८० ॥ अन्ते च सार्द्धां द्विशतीं, सर्वत्रैतावदेव च । चतुर्विंशतिरप्यन्तर्नद्यः स्युरिह विस्तृताः ॥ ८१ ॥ चत्वा Jain Educatio tional For Private & Personal Use Only धातकी ० वर्षधरमा नादि २० २५ ॥२६७॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy