SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ परिधिस्त्विह । शतानि पञ्चचत्वारिंशान्यष्टाविंशतिः कलाः ॥९॥ सार्दा षड्योजनी ताक्षष्टिभागसमन्विताम् । जम्बूद्वीपदिशि व्यक्तो, दिश्यब्धस्त्वईयोजनम् ॥१०॥ एवं च-एकोरुको १ हयकर्ण २ स्तथाऽऽदशमुखोऽपि च ३ । अश्वमुखा ४ श्वकर्णो ५ ल्कामुखा ६ श्च घनदन्तकः ७ ॥११॥ द्वीपाः सप्त यथैशान्यां, दाढायां कथिता इमे। तावदायामविष्कम्भास्तावत्परस्परान्तराः॥१२॥ जगत्यास्तावता दूरे, तावदेवोच्छिता जलात् । तथैव सप्त सप्त स्युराग्नेय्यादि विदिक्त्रये ॥१३॥ युग्मम् । एषां क्रमे वरूपे च, न विशेषो मनागपि । विशेषः केवलं नानां, तान्येतानि यथाक्रमम् ॥१४॥ आभासिको गजकर्णो, मेण्द्रहस्तिमुखी तथा।हरिकर्णो मेघमुखो, लष्टदन्तोऽग्निकोणके ॥ १५॥ वैषाणिकश्च गोकर्णस्तथाऽयःसिंहतो मुखौ । अकों विद्युन्मुखश्च, नैऋत्यां गूढदन्तकः ॥१६॥ वायव्यां नाङ्गोलिकाख्या, शष्कुलीकणे इत्यपि । गोमुखो व्याघ्रमुखश्च, कर्णप्रावरणाभिधः॥१७॥ विद्यहन्तक्षद्रदन्तावष्टाविंशतिरित्यमी। विराजन्तेऽन्तरद्वीपा, हिमवद्भिरिनिश्रया ॥१८॥ तावन्त एव शिखरिगिरेर्दाढाचतुष्टये । तथैव संस्थिता एवं, षट्पञ्चाशद्भवन्त्यमी ॥१९॥ प्रत्येकमेते सर्वेऽपि, वेदिकावनमण्डिताः । समानं च तयोर्मानं, जगतीवेदिकावनैः॥२०॥द्वीपेषु सर्वेष्वेतेष, नरास्तिष्ठन्ति युग्मिनः । अष्टचापशतोत्तुङ्गाः, पल्यासङ्ख्यांशजीविनः ॥ २१॥ दिनान्यशीतिमेकोनां, विहितापत्यपालनाः । चतुषष्ट्या लसत्पृष्ठकरण्डकैः सुशोभिताः॥ २२॥ चतुर्थेभक्ताहाराश्च, कल्पद्रुफलभोजिनः । सुन्दराकृतयो रागद्वेषशोकरुजोज्झिताः॥ २३ ॥ युग्मं सुतसुतारूप, षण्मासशेषजीविताः । प्रसूय यान्ति त्रिदि 2002020129202012982030se थे. प्र. ३२ Hol For Private Personal use only aginelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy