________________
2ece
लोकप्रकाशे १६ सर्गे भरते
॥१८
॥
तत्सर्वमीहक खभाव एनयोः॥४५॥ ततश्चोत्तरतः सप्तदशभिर्योजनैः परः। चतुर्योजनविष्कम्भायाम उत्त- वैतात्ये मरतोदकः॥४६॥ ततश्च-उभाभ्यां द्वारभागाभ्यामित्येवं सर्वसंख्यया । योजनैरेकविंशत्या, नद्यौ स्यातां ण्डलनदी यथोदिते ॥४७॥ स्थापना । अथ वाई किरत्नेन, सद्यः सजितपद्यया । नद्यावुभे समुत्तीर्य, यावद्गच्छति चक्रभृत् । ॥४८॥ तावद्विना प्रयासेन, कपाटावुत्तराश्रितो । उद्घटेते स्वयमेव, कृतक्रौञ्चारवौ रयात् ॥४९॥ युग्मम् । निर्गत्य तेन द्वारेण,विजित्योत्तरभारतम्।दाः खण्डप्रपातायाश्चक्री समीपमापतेत् ॥५०॥ उत्तरद्वारमुद्घाट्य, सेनानीकृतयत्नतः। मण्डलान्यालिखन् प्राग्वचक्री विशति तांगुहाम् ॥५१॥ पूर्व निमग्नसलिलां, समुत्तरेत्ततः पराम् । तूर्ण वार्द्ध किरत्नेन, कृतया हृद्यपद्यया ॥५२॥ इमे मानादिभिः प्राग्वत्प्रत्यग्भित्तिविनिर्गते । प्राच्यभित्तिं किंतु भित्त्वा, प्रासे गङ्गामहानदीम् ॥५३॥ द्वारेण दाक्षिणात्येन, खयमुद्घटितेन च । निर्गत्य कृतकृत्यः संश्चक्री निजपुरं विशेत् ॥५४॥ स्याद्यावच्चक्रिणो राज्यं, तावत्तिष्ठन्ति संततम् । मण्डलानि च पद्येच,गुहामार्गे गतागते ॥५६॥ अयं च प्रवचनसारोद्धारवृत्त्यभिप्रायः, त्रिषष्टीयाजितचरित्रे तु-उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥५६॥ इत्युक्तमिति ज्ञेयं । दारात्खण्डप्रपा- ॥१८॥ ताया, याम्याचाम्यादिशि ध्रुवम् । गङ्गायाः पश्चिमे कूले, वसन्ति निधयो नव॥५७॥इति दक्षिणार्धभरतम् ।। । १न चक्रिणः पराभवः तद्भवे इति चक्रिणो राज्यजीवनमर्यादयोन भेदः, तत्त्वतस्तु यावद्राज्यमित्येव सुस्थं, यतो नहि चक्रिणः | पुत्रश्चक्री, ततः स्पष्टो मण्डलाद्यनुपयोगः ।
Jain Education
INMainelibrary.org
a ION
For Private Personal Use Only
l