SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे उदकले. सर्व एवं च षोडश ॥ ३१॥ एकतोऽमी नीलवता, सज्यन्ते निषधेन वा । द्वितीयान्तेन शीतोदा, राजधानी१७ सर्गेशीतां वा संस्पृशन्ति च ॥ ३२॥ योजनानां पञ्च शतान्येते विष्कम्भतो मताः । सर्वत्र सर्वे सदृशाः, सर्वर- वक्षस्काराः महावि० नमया अपि ॥ ३३॥ नीलवन्निषधक्ष्माभृत्समीपेऽमी समुन्नताः । चतुःशती योजनानां, शतमेकं भुवोऽन्तरे ॥३४॥ ततश्च मात्रया वर्द्धमानाः सर्वे यथाक्रमम् । शीताशीतोदयोः पार्श्वे, जाताः पञ्चशतोन्नताः॥ ३५॥ ॥१९६॥ पञ्चविंशं योजनानां, शतं तत्र भुवोऽन्तरे । तुरङ्गस्कन्धसंस्थानसंस्थिता इति वर्णिताः॥ ३६॥ स्वस्खाह्वानसमाहानैकैकवृन्दारकाश्रिताः। यथा चित्रगिरौ चित्रः, खाम्येवमपरेष्वपि ॥ ३७॥ अथ चत्वारि चत्वारि, कूटा-18 न्येषु किलाद्रिषु । भवन्त्येवं चतुःषष्टिरेतानि सर्वसंख्यया ॥३८॥ आद्यं विवक्षितगिरिप्राग्वर्तिविजयाख्यया। नीलवन्निषधग्राव्णोः , समीपेऽन्यतरस्य तत् ॥ ३९॥ यः पश्चिमायां विजयो, द्वैतीयीकं तदाख्यया। तृतीयं निजनाम्नैव, सिद्धायतनमन्तिमम् ॥४०॥ वियच्चुम्बिचलत्केतुसिद्धायतनबन्धुरम् । शीताशीतोदयोरन्यतरस्याः सविधे च तत् ॥४१॥ कच्छासुकच्छयोर्मध्यस्थिते चित्रगिरौ यथा । आधं सुकच्छकूटं स्यात्, कच्छकूटं द्वितीयकम् ॥४२॥ तृतीयं चित्रकूटं स्यात्सिद्धायतनमन्तिमम् । शीताशीतोदयोरेवमुदग्रोधसि भाव्यताम् ॥४३॥ त्रिकूटे च गिरौ वत्सकूटं निषधसन्निधौ । द्वितीयं तु सुवत्साख्यं, ततस्त्रिकूटसंज्ञितम् ॥४४॥ च सिडायतनं, सर्वेष्वप्येवमद्रिषु । शीताशीतोदयोयोम्यतटस्थेषु विभाव्यताम् ॥ ४५ ॥ एवं चतुर्णा चतुर्णा, सिद्धायतनशालिनाम् । कूटानां श्रेणयः शीताशीतोदोभयकूलयोः ॥ ४६॥ पिधानमालिनां दिव्यकलशाना ॥१९६॥ ekse २८ Jain Education O mal For Private Personal Use Only N ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy