________________
दर्शनाभावात् अस्माभितथापि प्रस्तुतसूत्रसंबन्धि यावदाहरिकूटवर्जकूटाधिपराजधान्य
लोकप्रकाश “यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च देवकोटि १७ सर्गे यथा प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यां महावि० नैऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसंबन्धि यावदादर्शषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथा
दर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेने त्यलेखि इति श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ । अनयोनगयोदय॥२०६॥
व्यासोचत्वादिकं समम् । गन्धमादनसन्माल्यवतोरिव विभाव्यताम् ॥९६॥ सन्त्यथाभ्यां पर्वताभ्यामङ्कपालीकृता इव । मेरोदक्षिणतो देवकुरवो निषधादुदक् ॥९७ ॥ अत्र देवकुरुर्नाम, देवः पल्योपमस्थितिः। वसत्यतस्तथा ख्याता, यद्वेदं नाम शाश्वतम् ॥ ९८ ॥ धनुःपृष्ठव्यासजीवादिकं मानं तु धीधनैः । अत्राप्युत्तरकुरुवद्विज्ञेयमविशेषितम् ॥९९॥ किन्त्वत्र निषधासन्ना, जीवा कल्प्या विचक्षणैः। विद्युत्प्रभसौमनसायामानुसारतो धनुः॥४०॥ शतान्यष्ट योजनानां, चतुस्त्रिंशद्युतानि च।चतुरःसाप्तिकान् भागान् , व्यतीत्य निषधाचलात् ॥१॥शीतोदायाः पूर्वतटे, विचित्रकूटपर्वतः।चित्रकूटः परतटे,सामस्त्याद्यमकोपमौ॥२॥ किन्त्वेतत्स्वामिनोनूनं, विचित्रचित्रदेवयोः। जम्बूद्धीपेऽन्यत्र पुर्यो, मेरोदक्षिणतो मताः॥३॥ अथैताभ्यां पर्वताभ्यामुत्तरस्याममी स्मृताः। हृदाः पञ्चोत्तरकुरुदतुल्याः स्वरूपतः ॥४॥ निषधाचलसंकाशशतपत्रादिशोभितः। निषधाख्यसु-SAR रावासः,प्रथमो निषधहदः॥५॥ स देवकुरुसंस्थानशतपत्राद्यलङ्कतः। देवकुर्वमरावासो, हृदो देवकुरुः परः ॥६॥ सूरनामा तृतीयस्तु, हृदः सुरसुराश्रितः। सुलसखामिकस्तुर्यो, इदः स्यात्सुलसाभिधः॥७॥भूषितः
२५
२८
in Education
a
l
For Private Personal use only
K
ainelibrary.org