SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ दर्शनाभावात् अस्माभितथापि प्रस्तुतसूत्रसंबन्धि यावदाहरिकूटवर्जकूटाधिपराजधान्य लोकप्रकाश “यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च देवकोटि १७ सर्गे यथा प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यां महावि० नैऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसंबन्धि यावदादर्शषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथा दर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेने त्यलेखि इति श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ । अनयोनगयोदय॥२०६॥ व्यासोचत्वादिकं समम् । गन्धमादनसन्माल्यवतोरिव विभाव्यताम् ॥९६॥ सन्त्यथाभ्यां पर्वताभ्यामङ्कपालीकृता इव । मेरोदक्षिणतो देवकुरवो निषधादुदक् ॥९७ ॥ अत्र देवकुरुर्नाम, देवः पल्योपमस्थितिः। वसत्यतस्तथा ख्याता, यद्वेदं नाम शाश्वतम् ॥ ९८ ॥ धनुःपृष्ठव्यासजीवादिकं मानं तु धीधनैः । अत्राप्युत्तरकुरुवद्विज्ञेयमविशेषितम् ॥९९॥ किन्त्वत्र निषधासन्ना, जीवा कल्प्या विचक्षणैः। विद्युत्प्रभसौमनसायामानुसारतो धनुः॥४०॥ शतान्यष्ट योजनानां, चतुस्त्रिंशद्युतानि च।चतुरःसाप्तिकान् भागान् , व्यतीत्य निषधाचलात् ॥१॥शीतोदायाः पूर्वतटे, विचित्रकूटपर्वतः।चित्रकूटः परतटे,सामस्त्याद्यमकोपमौ॥२॥ किन्त्वेतत्स्वामिनोनूनं, विचित्रचित्रदेवयोः। जम्बूद्धीपेऽन्यत्र पुर्यो, मेरोदक्षिणतो मताः॥३॥ अथैताभ्यां पर्वताभ्यामुत्तरस्याममी स्मृताः। हृदाः पञ्चोत्तरकुरुदतुल्याः स्वरूपतः ॥४॥ निषधाचलसंकाशशतपत्रादिशोभितः। निषधाख्यसु-SAR रावासः,प्रथमो निषधहदः॥५॥ स देवकुरुसंस्थानशतपत्राद्यलङ्कतः। देवकुर्वमरावासो, हृदो देवकुरुः परः ॥६॥ सूरनामा तृतीयस्तु, हृदः सुरसुराश्रितः। सुलसखामिकस्तुर्यो, इदः स्यात्सुलसाभिधः॥७॥भूषितः २५ २८ in Education a l For Private Personal use only K ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy