________________
Jain Education
| शतपत्राद्यैर्विद्युदुद्योत पाटलैः । विद्युत्प्रभः पञ्चमः स्याद्विद्युत्प्रभाधिदैवतः ॥ ८ ॥ पद्मपद्मपरिक्षेपतत्सङ्ख्याभ वनादिकम् । अत्रापि पद्मदवद्विज्ञेयमविशेषतः ॥ ९ ॥ पूर्वपश्चिम विस्तीर्णास्ते दक्षिणोत्तरायताः । प्राक् प्रत्यक च दशदशकाञ्चनाचलचारवः ॥ १० ॥ काश्चनाद्रिहदेशानामेषां विजय देववत् । समृद्धानां राजधान्यो, दक्षि णस्यां सुमेरुतः ॥ ११ ॥ विचित्रचित्रों निषधाचावद्दूरे व्यवस्थितौ । विचित्रचित्रशैलाभ्यां तावता निषधो हृदः ॥ १२ ॥ द्वितीयादिहदानामप्येवमन्योऽन्यमन्तरम् । तुल्यं तथान्तिमहदक्षेत्र पर्यन्तयोरपि ॥ १३ ॥ एताः शीतास्पर्द्धयैव, शीतोदाया द्विधाकृताः । पूर्वापरार्द्ध भावेन, सद्देवकुरवोऽपि हि ॥ १४ ॥ शीतोदायास्तु यत्प्राच्यां, तत्पूर्वार्द्धमिहोच्यते । शीतोदायाः प्रतीच्यां यदपरार्द्ध तदीरितम् ॥ १५ ॥ तत्रैतासामपरार्द्धमध्यभागे | निरूपितः । समानः शाल्मलीवृक्षो, जम्बूवृक्षेण सर्वथा ॥ १६ ॥ किश्चैतच्छाल्मलीपीठं, ख्यातं रजतनिर्मितम् । प्रासादभवनान्तःस्थाः कूटा अप्यत्र राजताः ॥ १७ ॥ शिखरा कृतिमत्त्वेन ख्यातोऽयं कूटशाल्मली । वेणुदेवाख्यः सुपर्णजातीयोऽस्य च नायकः ॥ १८ ॥ तथोक्तं स्थानाङ्गसूत्र द्वितीयस्थानके - "तत्थ णं दो महतीमहालया महद्दुमा पण्णत्ता यावत् कूडसामली चैव जम्बू चेव सुदंसणा, तत्थ णं दो देवा महिड्डिया जाव महासोक्खा पलिओमठितीया परिवसंति, तं०-गरुले चैव वेणुदेवे अणाढिए चेव जम्बूदीवाहिवती, एतद्वृत्तावपि गरुडः सुपर्णकुमारजातीयो वेणुदेवो नाम्ना इत्यादि" एवं च नायं सुपर्णकुमाराणां दाक्षिणात्य इन्द्रः संभाव्यते, किन्त्वन्य एव तस्य हि इन्द्रत्वेन सार्द्धपल्योपमरूपाया उत्कृष्टस्थितेन्यय्यत्वात्, अयं तु पल्यो
For Private & Personal Use Only
१०
१४
w.jainelibrary.org