SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ eaeesec वर्णशैलखरूपं लोकप्रकाशेपमस्थितिक इति । मतान्तरे तु-क्रीडास्थानमयं वृक्षः, स्यात्सुपर्णकुमारयोः । वेणुदेववेणुदालिसुरयोरुभयोरपि १८ सर्गे ॥१९॥ तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यतावसरे-तत्थ वेणुदेवे वेणुदाली य वसइ, तयोहि। ॥२०७॥ तत्क्रीडास्थान मिति । खरूपमुत्तरकुरुतिरश्चां यदीरितम् । आयुःशरीरमानादि, तदत्राप्यनुवर्तते ॥२०॥ कुरवो द्विविधाः समा इमाः, सुषमाभिः सुतमां परस्परम् । मिलिताः कलहाय मेरुणा, प्रविभक्ता इव मध्यवर्तिना ॥ २१॥ (वैतालीय) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गः सप्तदशः समाप्तिमगमद्विद्वत्प्रमोदप्रदः ॥२०॥ ॥ इति श्रीलोकप्रकाशे सप्तदशः सर्गः समाप्तः । ग्रन्थाग्रं ४१८ ॥ श्रीरस्तु ।। ॥ अथ अष्टादशः सर्गः प्रारभ्यते ॥ | पार्वं शङ्ग्रेश्वरोत्तंसं, नत्वा तत्त्वावबोधदम् । स्वरूपं स्वर्णशैलस्य, यथाश्रुतमथोच्यते ॥१॥ उत्तरस्यां ॥२०७॥ स्थितो देवकुरुभ्यः कनकाचलः । उत्तराभ्यः कुरुभ्यश्च, दक्षिणस्यां प्रतिष्ठितः॥२॥ प्रत्यक पूर्वविदेहेभ्यः, २५ प्राक पश्चिमविदेहतः। रत्नप्रभाचक्रनाभिरिव मध्येऽस्त्यवस्थितः॥३॥ निमित्तहेतो वनपर्यायभाण्डसंभवे ||४| २६ For Private & Personal Use Only ww.jainelibrary.org JainEducation a tional
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy