SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वक्रत्वाबर्द्धते जगतीदिशि ॥ ६७॥ त्रिसहस्री योजनानामष्टससतिवर्जिता । शीताशीतोदयोः पार्थे, वर्द्धमानः क्रमादभूत् ॥ १८॥ अत्रायमानायः-षोडशानां विजयानां, वक्षस्काराष्टकस्य च । षण्णामन्तर्निमनानां, कुरूणां गजदन्तयोः ॥६९॥ नीलवन्निषधज्याभ्यां, विष्कम्भे शोधिते स्थितम् । कलाद्वयं तत्सकैका, विष्कम्भो वनयोर्द्वयोः॥७॥ दैर्येऽतीते योजनादौ, यावति व्यास इष्यते। निहन्यते तद् द्वाविंशरकोनत्रिंशता शतैः ॥७१॥ पुनरेकोनविंशत्याहत्य लक्षैस्त्रिभिर्भजेत् । सहस्रपञ्चदशकसार्द्धद्विशतसंयुतः In७२॥ लब्धं व्यासो योजनादिः, स्यादन्त्राभीप्सितास्पदे । भाज्यभाजकयोरत्रोपपत्तिर्लिख्यते स्फुटा ॥७३॥ परमव्यासरूपोऽत्र, सर्वत्र गुणको ध्रुवः। तेन हत्वैकोनविंशत्या हतिस्तु कलाकृते ॥७४॥ आयाम एव परमो, भाजकोऽत्र ध्रुवो भवेत् । उपरिस्थकलायुग्मप्रक्षेपाय कलीकृतः॥७॥ अथोत्तरकुरूणां यौ, पर्वतौ सीमकारिणी । गन्धमादनसन्माल्यवन्तौ तौ वर्णयाम्यहम् ॥ ७६॥ तत्रोत्तरकुरूणां यः, पश्चिमायां व्यवस्थितः। वायव्यां मेरुतः सोऽयं, प्रज्ञप्तो गन्धमादनः॥ ७७॥ गन्धः कोष्टपुटाS दिभ्यो, रम्यो यदिह पर्वते । तथा क्षेत्रखभावेन, ततोऽयं गन्धमादनः ॥७८ ॥ गन्धमादननामा च, देवः पल्योपमस्थितिः। स्वाम्यस्येति तथा ख्यातोऽपरं च शाश्वताभिधः॥७९॥ पीतरत्नमयश्चैष, मतान्तरे हिरण्मयः। शोभितः सप्तभिः कूटै नारत्नोपशोभितः॥८०॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे तु अयं 'सबरयणामए' इति ल सर्वात्मना रत्नमय उक्तः। जम्बूद्वीपसमासे तु कनकमय उक्तः, बृहत्क्षेत्रसमासेतु'गिरि गंधमायणो पीयओ 29999999999900 Jain Education a l For Private Personal Use Only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy