________________
गन्धमादन: माल्य
वांश्च
GP
लोकप्रकाशेअ' पीतकः-पीतमणिमय इत्येतद्वृत्तौ । तत्राद्यं मन्दरासन्नं, वायव्यां मन्दराचलात् । कूटं सिद्धायतनाख्यं, १७ सर्गे तत्रोत्तुङ्गो जिनालयः॥८१ । कूटात्ततोऽपि वायव्यां, कूटं स्याङ्गन्धमादनम् । स्याद्गन्धिलावतीकूट, वायव्यामहावि०
ममुतो दिशि ॥ ८२॥ तुर्य तृत्तरकुवाख्यं, स्याद्वायव्यां तृतीयतः । पञ्चमात्तदक्षिणस्यां, वक्रत्वेनास्य भूभृतः ॥१९८॥
॥८३ ।। तुरीयादुत्तरस्यां च, पञ्चमं स्फटिकाभिधम् । अस्मादुत्तरतः षष्ठं, लोहिताक्षाभिधं भवेत् ॥ ८४॥ लोहिताक्षादुत्तरस्यां, सप्तमं कूटमाहितम् । आनन्दाख्यमिति सप्त, कूटानि गन्धमादने ॥ ८५॥ भोगङ्कराभोगवत्यौ, द्वयोः पञ्चमषष्ठयोः। दिक्कुमार्यावपरेषु, कूटतुल्याभिधाःसुराः॥८६॥ एतत्कूटाभिधदेवदेवीनांमन्दराचलात् । राजधान्योऽन्यत्र जम्बूद्वीपे वायव्यकोणके ॥ ८७ ॥ अथोदकुरुतः प्राच्यां, याम्यां नीलवतो गिरेः। ऐशान्यां मन्दरात्कच्छात्प्रतीच्यां माल्यवान् गिरिः॥ ८८॥ नानाकुसुमगुल्मानि, विधूतानि समीरणैः। कुर्वन्त्येनं कीर्णपुष्पं, ततोऽयं माल्यवानिति ॥ ८९॥ महर्द्धिको वसत्यत्र, माल्यवान् नाम निर्जरः। पल्योपमायुरिति वा, यद्वाऽसौ शाश्वताभिधः ॥ ९० ॥ सवैडूर्यमयश्चायं, नवकूटोपशोभितः । मेर्वासन्नं कूटमाद्यं, सिद्धायतनसंज्ञितम् ॥ ९१॥ द्वितीयं माल्यवत् कूट, तृतीयं तु ततः परम् । भवेदुत्तरकुख्यं, तुर्य कच्छाभिधं मतम् ॥ ९२ ॥ पञ्चमं सागराभिख्यं, षष्ठं तु रजताभिधम् । शीताकूटं पूर्णभद्रकूटं हरिस्सहाभिधम् ॥ ९३ ॥ ऐशान्यां मन्दरात्पतया, स्थितं कूटचतुष्टयम् । तुर्यात्पश्चममैशान्यां, षष्ठाद्दक्षिणतश्च तत् ॥९४॥ पञ्चमादुत्तरस्यां च, षष्ठं राजतमित्यथ । दक्षिणोत्तरया पतया, शेषं कूटनयं ततः ॥१५॥
Chee
॥१९८॥
२८
Jain Education
a
l
For Private Personal use only
LAainelibrary.org