SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे |वेशपर्यंत सर्वतः समाः ॥ ६२॥ यत्तु श्रीमलयगिरयः क्षेत्रसमासवृत्तौ जम्बूद्वीपाधिकारे एताश्च गाहावती- अन्तरनदी१७ सर्गे |प्रमुखा नद्यः सर्वा अपि सर्वत्र कुण्डादिनिर्गमे शीताशीतोदयोः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इति । वनमुखं च महावि०खयमुक्त्वा तस्मिन्नेव ग्रन्थे धातकीखण्डपुष्करााधिकारयोस्तत्रत्यनदीनां द्विगुणविस्तारातिदेशं व्याख्यान यन्तःप्रोचुः, यथा जम्बूद्वीपे रोहितांशारोहितासुवर्णकूलारूप्यकूलानां ग्राहात्यावदीनां च द्वादशानामन्तरन-18 ॥१९७॥ दीनां सर्वाग्रेण षोडशानां नदीनां प्रवाहे विष्कम्भोद्वादश योजनानि साोनि उद्वेधः क्रोशमेक, समुद्रप्र वेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजनानि (१२५) उद्वेधो योजने (२) को २, तदभिशिप्रायं न विद्मः, किंच-आसां सर्वत्र समविष्कम्भकत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि-आसां विष्कम्भ वैषम्ये उभयपार्श्ववर्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यात् , इष्यते च समविष्कम्भकत्वमिति । जगतीस|न्निधौ शीताशीतोदयोस्तटद्वये । स्यादेकैकं वनमुखमेवं चत्वारि तान्यपि ॥ ६३ ॥ आद्यं वनमुखं शीतानील-12 वद्भधरान्तरे । द्वितीयं च वनमुखं, शीतां निषधमन्तरा ॥ ६४ ॥ तृतीयं च वनमुखं, शीतोदानिषधान्तरे। शीतोदानीलवन्मध्ये, चतुर्थ परिकीर्तितम् ॥६५॥ याम्योत्तरायतानां प्राक्प्रत्यगविष्कम्भशालिनाम् । एषां२५ विजयवयं, सर्वेषामपि भाव्यताम् ॥६६॥ एका कलैषां विष्कम्भो, नीलवन्निषधान्तिके । ततो जगत्या ला १ एताश्चेत्यादि तुल्यप्रमाणविष्कम्भोद्वेधा इति प्रान्तो ग्रन्थः परस्परं नदीनां साम्यार्थ इति न विरोधः, न विषम-विष्कम्भेऽपि|॥१९७॥ 1 विजयानां विषमता, सत्यामपि च तस्यां न किञ्चित् मानं विजयानां समचतुरस्रत्वे, प्रमाणं तु कर्णगत्यैव सर्वत्र, सह रमणेन वा। lain Educati o n For Private Personal use only a w .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy