SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २४ सर्गे नरलोकबहिर्भागे ॥२९४॥ शजिनालयाः॥७१॥ स्थानाङ्गवृत्तावप्युक्तं-"सोलस दहिमुहसेला कुंदामलसंखचंदसंकासा । कणयनिभा रतिकरार बत्तीसं रहकर गिरिबाहिरा तेसिं ॥७२॥ अंजणगाइगिरीणं नाणामणिपजलंतसिहरेसु । बावन्नं जिणणि-जिनालया। लया मणिरयणसहस्सकूडवरा ॥ ७३ ॥” प्रासादास्ते योजनानां, भवन्ति शतमायताः । पञ्चाशतं ततास्तुङ्गा, द्वारादि च योजनानि द्विसप्ततिम् ॥ ७४ ॥ हावभावाद्यभिनयविलासोल्लासिपुत्रिकाः । दिदृक्षानिश्चलैर्दिव्याङ्गनावृन्दैरि-19 वाञ्चिताः॥७५॥ चित्रोत्कीर्णहयगजमरदानवमानवैः। अद्भुतालोकनरसस्थितत्रिभुवना इव ॥७६॥ अष्टभिर्मङ्गलैः स्पष्टं, विशिष्टा अपि देहिनाम् । सेवाजुषां वितन्वानाः, कोटिशो मङ्गलावलीः ॥७७॥ प्रीत्योन्नतपदप्राप्तेन्नृत्यद्भिरिव केतुभिः । त्वरितं प्रोल्लसद्भक्तीनाह्वयन्त इवाङ्गिनः ॥७८॥ स्थिताः सिंहनिषदनाकाराः स्फारामलत्विषः। भव्याघघोरमातङ्गघटामिव जिघांसवः॥ ७९ ॥ षद्धिः कुलकं ॥ तथाहु:-"अंजनगपवयाणं सिहरतलेसु हवंति पत्तेयं । अरिहंताययणाहिं सीहणिसायाई तुंगाई॥८॥" द्वारैश्चतुर्भिः प्रत्येकं, ते विभान्ति सुकान्तिभिः । चतुर्गतित्रस्तलोकत्राणदुर्गा इवोटाः ॥ ८१॥ प्राच्यां देवाभिधं द्वार, तद्भवेद्देवदैवतम् । असुराख्यं दक्षिणस्यां, द्वारं चासुरदैवतम् ॥ ८२॥ पश्चिमायां च नागाख्यं, तन्नागामररक्षितम् । उत्तरस्यां सुवर्णाख्यं, सुवर्णसुररक्षितम् ॥ ८३ ॥ योजनानि षोडशैतदेकैकं द्वारमुच्छ्रितम् । योजनान्यष्टविस्तीर्ण, R९४॥ प्रवेशे तावदेव च ॥ ८४ ॥ प्रतिद्वारमथैकैकः, पुरतो मुखमण्डपः। चैत्यस्य यो मुखे बारे, पदृशालासमो मतः | ॥ ८५ ॥ तस्यापि पुरतः प्रेक्षामण्डपः श्रीभिरद्भुतः। प्रेक्षा प्रेक्षणकं तस्मै, गृहरूपः स मण्डपः ॥८६॥ योज-18 २६ Jain Educationala For Private Personal Use Only www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy