________________
लोकप्रकाशेसप्त रज्जवः । व्यवहारेण विज्ञेयाः, संपूर्णाः सप्त रजवः ॥ ३४ ॥ एवमेष सप्तरजुमानो लोको घनीकृतः। यत्र
लोकपनीक्षेत्रलोके काप्यागमेऽभ्रांशश्रेणिरुक्ताऽस्य सा ध्रुवम् ॥ ३५॥ अस्मिन् घनीकृते लोके, प्रज्ञप्ता धनरजवः त्रिचत्वारिं- भावः सगे: १२ शताव्यानि, शतानि त्रीणि तात्त्विकैः॥ ३६॥ तच्चैवं-आयामरज्जव: सप्त, सप्तभिसरजुभिः।हता एको॥ १३७॥
नपञ्चाशद्भवन्ति घनरज्जवः ॥ ३७॥ सप्तभिगुणिता एता, बाहल्यसत्करज्जुभिः । यथोक्तमानाः पूर्वोक्ता, भवन्ति घनरज्जवः ॥ ३८॥ चतुर्गुणत्वे चासां स्युः, सर्वाः प्रतररज्जव: । अधिकानि द्विसप्तत्या, शतान्येव त्रयोदश ॥ ३९॥ आसामपि चतुनखे, भवन्ति सूचिरज्जवः । चतुष्पश्चाशच्छतानि, ह्यष्टाशीत्यधिकानि च ॥४०॥ चतुर्भिर्गुणने त्वासां, खण्डुकान्येकविंशतिः। सहस्राणि नवशती, द्विपञ्चाशत्समन्विता ॥४१॥ इति घनीकृतलोकमानं । स्थापना । असंख्याभिर्योजनानां, कोटाकोटीभिरुन्मितः । नायं लोको गणनया, वक्तुं केनापि शक्यते ॥४२॥ ततो दृष्टान्ततः स्पष्टं, निर्दिष्टो ज्ञानदृष्टिभिः। स चायमुदितः पञ्चमाङ्गस्यैकादशे शते॥४३॥ तथाहि-जम्बूद्वीपाभिधे द्वीपे, परितो मेरुचूलिकाम् । षड् निर्जराः स्थिताः किंच, चतस्रो दिकुमारिकाः॥४४॥ बलिपिण्डान् समादाय, बाह्याभिमुख्यतः स्थिताः। जम्बूद्वीपस्य पर्यन्तदेशे दिक्षु चतसृषु । Si॥४५॥ क्षिपन्ति बलिपिण्डाँस्ताः, स्वस्वदिक्षु बहिर्मुखान् । तेषामथैककः कश्चित्, षण्णां मध्यात्सुधाभु
पात्यामु ॥१३७॥ जाम् ॥४६॥ पृथ्वीपीठमसंप्राप्तान , सर्वानप्यादीत तान् । जम्बूद्वीपस्य परितो,भ्राम्यन् गत्या यया द्रुतम् ॥४७॥ तया गत्याऽथ ते देवा, लोकान्तस्य दिदृक्षया । आशासु षट्स युगपत्, प्रस्थिताः पथिका इव ॥ ४८॥ इतश्च
292989900
Jain Educati
o
n
For Private & Personel Use Only
ToMw.jainelibrary.org