SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विरचय्याधस्तनांशमुपर्युपरिगं त्वधः॥१८॥ ततोऽधस्तनलोकाई, किंचिदूनचतुष्टयम् । रजूनामाततं सातिरेक सप्तकमुच्छ्रितम् ॥ १९॥ क्वचित्किञ्चिदूनसप्तरजुबाहल्यमप्यधः । अपरत्र त्वनियतं, बाहल्यमिदमास्थितम् S॥ २०॥ किंच-ऊर्ध्वलोके वसनाड्या, दक्षिणभागवर्तिनी । हे खण्डे ये कटीन्यस्तहस्तकूपरसंस्थिते ॥ २१॥ ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्यकं ब्रह्मलोके, मध्ये द्विरज्जुविस्तृते ॥ २२॥ किश्चिदृनार्द्धार्द्ध-॥ रज्जुनयोच्छ्रिते च ते उभे । सनाड्या वामपार्श्वे, वैपरीत्येन कल्पयेत् ॥ २३ ॥ त्रिभिर्विशेषकं । ततश्च रज्वाततया, त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्द्ध, जातं तदभिधीयते ॥ २४ ॥ अङ्गुलसहस्रांशाभ्यां, द्वाभ्यां रजुत्रयं युतम् । विष्कम्भतः किश्चिदूना, रजवः सप्त चोच्छ्रयात् ॥ २५ ॥ बाहल्यतो ब्रह्मलोकमध्ये तत्पश्चर-IN जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥ २६ ॥ तदेतदुपरितनं, गृहीत्वाऽर्द्ध निवेशयेत् । अधस्तनं । संवर्तितलोकार्द्धस्योत्तरान्तिके ॥ २७ ॥ एवं संयोजने चाधोलोकखण्डोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात्तत्खण्डित्वाऽभिगृह्य च ॥ २८ ॥ ऊर्ध्वलोकार्द्धवाहल्यपूत्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका, बाहल्यं पञ्च रजवः॥ २९॥ तथाऽस्त्यघोलोकखण्डं, देशोनसप्तरजुकम् । बाहल्येनोपरितनं, त्वधिकपञ्चरज्जुकम् |॥३०॥ ततश्चाधस्तने खण्डे, न्यूनं रजुद्वयं किल । अतिरिक्तमतोऽस्या, द्वितीयस्मिन्निवेशयेत् ॥३१॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति कचित् । रज्वसंख्येयभागाड्या, बाहल्यं रजवो हि षट् ॥ ३२ ॥ तथापि व्यवहारेण, बाहल्यं सप्त रजवः । मन्यते व्यवहारो हि, वस्तुन्यूनेऽपि पूर्णताम् ॥ ३३ ॥ विष्कम्भायामतोऽप्येवं, देशोनाः Receoceedeeeeeeeeeeeee १४ . Jain Education in elebel For Private & Personel Use Only Nijainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy