________________
नन्दीश्वरः अञ्जनगि
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे ॥२९२॥
रयः
मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तं, द्वीपसागरप्रज्ञप्तिसंग्रहण्यां तूक्तं-"नव चेव सहस्साई चत्तारि य होंति जोअणसयाई । अंजणगपवयाणं धरणियले होइ विखंभो ॥६॥” इति, तदिदं मतान्तरमित्यवसेयं, एवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति । यस्मिन्मते सहस्राणि, भूतले दश विस्तृताः। वृद्धिक्षयौ मते तस्मिन् , योजनं योजनं प्रति ॥ २३ ॥ अष्टाविंशांशत्रितयमुपर्यारोहणे क्षयः । तावत्येवोपरितलाइद्धिः स्यादवरोहणे ॥ २४ ॥ भावना त्वेवं-महीतलगतव्यासात्, सहस्रदशकात्मकात् । सहस्राण्यपचीयन्ते, नवोपरितलावधि ॥२५॥ ततो नव सहस्राणि, भाज्यानि नाप्यते परम् । सहस्रैश्चतुरशीत्या, भागो भाज्यस्य लाघवात् ॥ २६॥ ततश्च-भाज्यभाजकयो राश्योः ९०००४ ८४००० कृते शून्यापवर्तने । भाज्यो नवात्मा चतुरशीत्यात्मा स्याच भाजकः ९४८४ ॥ २७॥ उभावप्यपवयेते, ततोऽशच्छेदको त्रिभिः। योजनांशत्रयं लब्धमष्टाविंशतिजं ततः ॥ २८॥ यद्वा-अष्टाविंशतिगुणितो भाज्यो राशिलवात्मको भवति । द्वे लक्ष द्वापञ्चाशता सहस्रैर्युते तेऽशाः ॥ २९ ॥ तेषां सहस्रैश्चतुरशीत्या भागे हुते सति । लब्धं विभागत्रितयमष्टाविंशतिसंभवम् ॥ ३०॥ चतुःशताधिकनवसहस्रयोजनात्मकात् । मतान्तरे स्थुडव्यासात्सहस्रोरुशिरोऽवधि ॥ ३१॥ मध्ये शतानि चतुरशीतिःक्षीयन्त इत्यतः। भज्यन्ते तानि चतुरशीत्या किल सहस्रकैः ॥ ३२॥ भागाप्राप्त्या च चतुरशीत्या शतैस्तयोर्द्वयोः। कृतेऽपवर्त्तने लभ्यो, योजनांशो दशोद्भवः ॥३३॥ यद्वा प्राग्वद्भाज्यराशिर्दशनः स्याल्लवात्मकः । सहस्राश्चतुरशीतिस्तेषां भागे च
॥२९२॥
JainEducated
For Private Personal use only
ainelibrary.org