SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५ OLACAQ"ooooooooeoeoesere न्यष्टौ ॥३॥द्वारस्यास्य वज्रमयो, माढभागः प्रकीर्तितः। माढस्य शिखरं रौप्यमुल्लोकस्तपनीयजः॥४॥ मणिवंशलोहिताक्षप्रतिवंशै रजतबद्धभूभागीद्वारं गवाक्षकटकैर्विराजते तत्समुद्रदिशि ॥५॥ (आर्या) भित्तावुभयतो भित्तिगुलिकाः पीठसन्निभाः। अष्टषष्ट्याधिकशतं, शय्यास्तावत्य एव च ॥ ६ ॥ रात्नानि व्यालरूपाणि, मणिमय्यश्च पुत्रिकाः। अलङ्कवन्ति तद द्वारं, मणिदामादिभूषितम् ॥७॥ तथा निषदनस्थानमेकैकं पार्श्वयोर्द्वयोः । तत्र द्वौ द्वौ च प्रत्येकं, माङ्गल्यकलशो मतौ ॥ ८॥ तथा द्वौ द्वौ नागदन्ती, मुक्ता- दामाद्यलङ्कृतौ । तयोरूवं पुनद्वौं द्वौ, धूपघट्यन्वितौ च तौ ॥९॥ साक्षादिव स्वर्गिकन्ये, द्वे द्वे च शालभन्निके। द्वौ दो च जालकटको, द्वे वे घण्टे शुभखरे ॥१०॥ नानाकिसलाकीणे, द्वे दे च वनमालिके। भ्रमद्धमरझारगीतारवमनोरमे ॥११॥ आत्मदर्ताकृती द्वौ द्वौ. पीठो प्रकण्ठकाभिधौ । ती च द्वियोजनस्थूलो, चतुर्योजनविस्तृतौ ॥१२॥ चत्वारि योजनान्यचो, योजनबयविस्तृतः। तेषु प्रत्येकमेकैका, प्रासादोऽस्ति मनोरमः॥१३॥ प्रासादास्ते तुङ्गशृङ्गा, ध्वजच्छत्रमनोहराः। सिंहासनः सविजयदृष्यैर्विराजितान्तराः॥१४ ॥ आस्थानस्थानयोः किंच, द्वे वे स्तस्तोरणे तयोः। तोरणानां पुरः शालभञ्जिकानां द्वयं द्वयम् ॥१५॥ तथाच-द्वौ नागदन्तावश्वेभनरकिम्पुरुषाङ्गिनाम् । किन्नरोरगगन्धवृषभाणां युगानि च ॥१६॥ वीथयः पतयश्चैषां, नित्यं कुसुमिता लताः। पद्मनागाशोकलताश्चम्पकाम्रादयोऽपि च ॥ १७॥ माङ्गल्यक-|| लशा भृङ्गारकास्तथाऽऽत्मदर्शकाः । स्थालानि साक्षतानीव, पायः फलभृता इव ॥ १८॥ सर्वौषधिप्रसाधन Geeeeeekरस्बिरसटि लो. प्र. २९ Jain Education na For Private Personel Use Only How.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy