SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भवनेशाधिकार: लोकप्रकाशे १३ सर्गे ॥१४२॥ सुराणां पुराणां, पुराणोपदिष्टा व्यवस्था न्यरूपि । तृतीयाचतुर्थादुपांगाच शेषं, विशेषं विदन्तु प्रवुद्धाः समेधाः ॥७३॥ (भुजङ्गप्रयातं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं द्वादशः॥ ७४ ॥ ॥ इति श्रीलोकप्रकाशे द्वादशः सर्गः समाप्तः॥ 200080920200898203929 ॥ अथ त्रयोदशः सर्गःप्रारभ्यते ॥ योजनानां सहस्रं च, मुक्त्वैकैकमुपर्यधः। मध्येऽष्टसप्ततिसहस्राख्ये लक्षे क्षिताविह ॥१॥ वसन्ति भवनाधीशनिकाया असुरादयः। दशैतेऽपि द्विधा प्राग्वद्दक्षिणोत्तरभेदतः॥२॥ तेषु प्रत्येकमिन्द्रो द्वौ, भवतो दक्षिणोत्तरौ । भवनेन्द्रा विंशतिः स्युरित्येवं चमरादयः॥३॥ तथोक्तं-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवण थणिय दसविह भवणवई तेसु दुदुइंदा ॥४॥" अन्ये वाहु:-"नवतियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासंभवमावासा" इति । “आवासा नाम कायमानसन्निभा महामण्डपा” इति लघुसंग्रहणीवृत्तौ तत्त्वार्थभाष्येऽपि, “तत्र भव ॥१४२॥ २५ २६ Jain Education For Private & Personel Use Only Nirjainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy