________________
भवनेशाधिकार:
लोकप्रकाशे १३ सर्गे ॥१४२॥
सुराणां पुराणां, पुराणोपदिष्टा व्यवस्था न्यरूपि । तृतीयाचतुर्थादुपांगाच शेषं, विशेषं विदन्तु प्रवुद्धाः समेधाः ॥७३॥ (भुजङ्गप्रयातं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं द्वादशः॥ ७४ ॥
॥ इति श्रीलोकप्रकाशे द्वादशः सर्गः समाप्तः॥
200080920200898203929
॥ अथ त्रयोदशः सर्गःप्रारभ्यते ॥ योजनानां सहस्रं च, मुक्त्वैकैकमुपर्यधः। मध्येऽष्टसप्ततिसहस्राख्ये लक्षे क्षिताविह ॥१॥ वसन्ति भवनाधीशनिकाया असुरादयः। दशैतेऽपि द्विधा प्राग्वद्दक्षिणोत्तरभेदतः॥२॥ तेषु प्रत्येकमिन्द्रो द्वौ, भवतो दक्षिणोत्तरौ । भवनेन्द्रा विंशतिः स्युरित्येवं चमरादयः॥३॥ तथोक्तं-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवण थणिय दसविह भवणवई तेसु दुदुइंदा ॥४॥" अन्ये वाहु:-"नवतियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासंभवमावासा" इति । “आवासा नाम कायमानसन्निभा महामण्डपा” इति लघुसंग्रहणीवृत्तौ तत्त्वार्थभाष्येऽपि, “तत्र भव
॥१४२॥
२५ २६
Jain Education
For Private & Personel Use Only
Nirjainelibrary.org