________________
कोकप्रकाशे तृतीयाद्या देवलोकाः
॥३४५॥
द्वितीयप्रतरे त्रैधा, अपि षोडश षोडश ॥१३॥ सर्वे च ते संकलिता, द्विनवत्यधिकं शतम् । तातीयीके प्रति
तृतीयतुर्यपति, वृत्ताः पञ्चदशोदिताः॥१४॥ षोडश त्रिचतुष्कोणाः, सर्वेऽष्टाशीतियुक शतम् । तुर्ये व्यस्रा षोडशान्ये,
योख्यत्राद्वैधाः पञ्चदशाखिलाः॥१५॥ शतं चतुरशीत्याढ्यं,पञ्चमे प्रतरे पुनः। त्रैधा अपि पश्चदश, सर्वेऽशीत्यधिकं शतम् |
| दिविमान॥१६॥ पञ्चदश पञ्चदश, षष्ठे त्रिचतुरस्रकाः। वृत्ताश्चतुर्दशैवं च, षट्सप्ततियुतं शतम् ॥ १७॥ सप्तमे प्रतरे|
संख्या त्र्यस्राः, प्रोक्ताः पञ्चदशोत्तमैः। वृत्ताश्च चतुरस्राश्च, चतुर्दश चतुर्दश॥१८॥ द्विसप्तत्या समधिकं, शतं सर्वेऽष्टमे पुनः। चतुर्दशैव त्रेधापि, सर्वेऽष्टषष्टियुक शतम् ॥ १९॥ नवमे त्रिचतुष्कोणाश्चतुर्दश चतुर्दश । वृत्तास्त्रयोदशैवं च, चतुःषष्टियुतं शतम् ॥ २०॥ व्यस्राश्चतुर्दशान्ये च, द्वैधा अपि त्रयोदश । षष्ट्याधिकं शतं सर्वे, दशमे प्रतरे पुनः॥ २१ ॥ एकादशे विधाप्येते, त्रयोदश त्रयोदश । सर्वे पुनः संकलिताः, षट्पञ्चाशद्युतं शतम् ॥ २२ ॥ द्वादशे त्रिचतुष्कोणास्त्रयोदश त्रयोदश । वृत्ताश्च द्वादशैवं च, द्विपञ्चाशं शतं समे ॥ २३ ॥ एवं च पतिवृत्तानां, साशीतिरिह षट्शती। पतिव्यस्राणां च सप्त, शतानि द्वादशोपरि ॥ २४ ॥ स्यात्पतिचतुरस्राणां, सषण्णवतिषशती । द्वादशानामिन्द्रकाणां, क्षेपेऽत्र सर्वसंख्यया ॥ २५॥ पालेयानि विमानानि, स्युः शतान्येकविंशतिः। भवन्त्यन्यानि पुष्पावकीर्णानि तानि संख्यया ॥ २६ ॥ सहस्राः सप्तनवतिलक्षाण्य
॥३४५॥ कोनविंशतिः। शतानि नव सर्वाग्राद्विमानलक्षविंशतिः॥२७॥ तत्र द्वादश लक्षाणि, सनत्कुमारचक्रिणः। लक्षाण्यष्ट विमानानां, माहेन्द्राधीश्वरस्य च ॥ २८॥ सनत्कुमारमाहेन्द्रसुरेन्द्रयोः पृथक पृथक् । सौधर्मे-181
२६ .
२५
in Education
on
For Private Personel Use Only
Ombinelibrary.org