SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ शानवद्वत्तादिषु खामित्वमुद्यताम् ॥२९॥संख्या सनत्कुमारे च, वृत्तानां पङिवर्तिनाम् द्वाविंशत्यधिका पञ्चशती प्राच्यनिरूपिता॥३०॥ त्रिकोणानां सर्घसंख्या, षट्पञ्चाशं शतत्रयम् । चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । |॥३१॥ षड्विंशा द्वादशशती, पालेयानां भवेदिह । लक्षाण्येकादशैवाष्टनवतिश्च सहस्रकाः॥३२॥ सचतुःसप्ततिः सप्तशती पुष्पावकीर्णकाः। एवं द्वादश लक्षाणि, तृतीयस्य सुरेशितुः॥३३॥ तुर्ये वृत्तविमानानां, सप्तत्याऽभ्यधिक शतम् । षट्पश्चाशत्समधिकं, त्रिकोणानां शतत्रयम् ॥ ३४॥ चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । शतान्यष्ट चतुःसप्तत्याढ्यानि सर्वसंख्यया ॥ ३५ ॥ सप्त लक्षाण्यथ नवनवतिश्च सहस्रकाः । षड्विंशं च । शतं पुष्पावकीर्णा इह निश्चिताः॥३६॥ एषां योगेऽष्टलक्षाणि, माहेन्द्रस्य सुरेशितुः । विमानानीशितव्यानि, भाव्यानि भव्यधीधनैः॥३७॥ अमी विमानाः सर्वेऽपि, घनवातप्रतिष्ठिताः । श्यामं विना चतुवर्णा, मणिरत्नविनिर्मिताः॥३८॥ घनवातोऽतिनिचितो, निश्चलो वातसंचयः। जगत्वाभाव्यतस्तत्र, विमानाः शश्वदास्थिताः॥ ३९ ॥ षडूविंशतिः शतान्येषु, पृथ्वीपिण्डो निरूपितः। शतानि षड् योजनानां, प्रासादा: स्युरिहोच्छ्रिताः॥४०॥ सौधर्मेशाननिष्ठानां, विमानानामपेक्षया । अत्युत्कृष्टवर्णगन्धरसस्पर्शा अमी मताः 8॥ ४१ ॥ सौधर्मेशानवच्छेषं, स्वरूपं भाव्यतामिह । विष्कम्भायामपरिधिमानं तु प्राक प्रदर्शितम् ॥ ४२ ॥ 8 अर्थतेषु विमानेषु, पूर्वपुण्यानुसार तः। उत्पद्यन्ते सुरास्तत्र, रीतिस्तु प्राक् प्रपश्चिता ॥ ४३ ॥ पद्मकेसर-81 वद्गीरास्तेऽथ सागभूषणा:। वराहचिह्नमुकुटाः, सनत्कुमारनाकिनः॥४४॥ सिंहचिहधारिचारकिरीटरम्य JainEducadKanational For Private Personal use only X w .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy