________________
धर्मापां
नारकाधिकार: सर्गः १४
॥१५४॥
लक्षकः॥ २९॥ अप्रतिष्ठानश्च लक्षयोजनः सप्तमक्षितौ । परितस्तं च चत्वारोऽसंख्यातकोटियोजनाः॥३०॥ धर्माद्यप्रतरे सीमन्तकाद्यनरकेन्द्रकात् । आवलीनरकाः प्रोक्ताः, सीमन्तकमभादयः॥३१॥ तदक्तं स्थाना-151
नरकेन्द्रका वृत्तौ-"सीमन्तगप्पभो खलु नरओ सीमन्तगस्स पुत्वेण । सीमन्तगमज्झिमओ उत्तरपासे मुणेयवो ॥३२॥ सीमन्तावत्तो पुण नरओ सीमन्तगस्स अवरेण । सीमन्तगावसिट्ठो दाहिणपासे मुणेयवो ॥ ३३ ॥" आव-I ल्याश्चान्तिमौ द्वौ स्तो, लोललोलुपसंज्ञको । विंशतितमैकविंशी, सीमन्तनरकेन्द्रकात ॥ ३४॥ उहग्धनिदग्धसंज्ञौ, ज्वरप्रज्वरको पुनः । पञ्चत्रिंशषट्त्रिंशी, प्राच्यावल्यां स्मृता अमी ॥ ३५॥ उदीच्याद्यावलिकासु, मध्यावविशिष्टकैः । पदैर्विशिष्टाः प्रज्ञप्ताः, प्रागुक्ता नरकाःक्रमात् ॥३६॥ यथोदीच्यां लोलमध्यलोलुपम-18 ध्यसंज्ञको । पश्चिमायां लोलावतलोलुपावर्त्तसंज्ञको ॥ ३७ ॥ लोलावशिष्टलोलुपावशिष्टसंज्ञकावपाम् । भाव्या नामव्यवस्थैवं, प्रागुक्तेष्वखिलेष्वपि ॥ ३८॥ तदुक्तं स्थानाङ्गवृत्ती-"मज्झा उत्तरपासे आवत्ता अवरओ मुणेयत्वा । सिद्धा दाहिणपासे पुबिल्लाओवि भइयवत्ति ॥३९॥" सर्वेऽपि ते रौद्ररूपाः, क्षुरप्रोपमभूमयः। देहिनां दर्शनादेवोद्रेजकाः कम्पकारिणः॥४०॥ पुद्गलानां परिणतिर्दशधा बन्धनादिका । सापि क्षेत्रस्य खभावात्तत्र दुःखप्रदा भवेत् ॥४१॥ तथाहि-बन्धनं चानुसमयमाहार्यः पुद्गलैः सह । संबन्धो नारकाणां
॥१५४॥ स, ज्वलज्ज्वलनदारुणः॥४२॥ गतिरुष्ट्रखरादीनां, सदृशी दुस्सहश्रमा । तप्तलोहपदन्यासादपि दुःखप्रदा भृशम् ॥ ४३ ॥ संस्थानमत्यन्तहुण्डं, लूनपक्षाण्डजोपमम् । कुड्यादिभ्यः पुद्गलानां, भेदः सोऽप्यस्त्रवत्कटुः
२५
Jain Educat
i
onal
For Private Personal use only
M
w.jainelibrary.org