SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ दंशाः, शेषमत्रावशिष्यते ॥ १२॥ मण्डलानामन्तराणि, स्युरुयशीत्यधिकं शतम् । स्युः सर्वत्राप्यन्तराणि, रूपोनान्यङ्गुलीष्विव ॥१३॥ योजनदूयमानं स्यादेकैकं मण्डलान्तरम् । शतं त्र्यशीत्याभ्यधिकं, द्विकेन गुण्यते ततः॥१४॥ शतानि त्रीणि षट्पष्टयाभ्यधिकानि भवन्त्यतः । प्राच्यमत्र चतुश्चत्वारिंशं प्रक्षिप्यते शतम् ॥ १५ ॥ योजनानां पञ्चशती, दशोत्तरा तथा लवाः । अष्टचत्वारिंशदेषा, मण्डलक्षेत्रविस्तृतिः ॥ १६ ॥ इति सूर्यमण्डलक्षेत्रम् ॥ समाक्रम्य योजनानामशीतिसंयतं शतम् । पञ्चषष्टिमण्डलानि, जम्बूद्वीपे विवस्वतः॥१७॥ विशेषश्चायमत्र-पश्चषष्टया मण्डलैः स्यादेकोनाशीतियुक शतम् । योजनानामेकषष्टिभागैनैवभिरश्चितम् ॥ १८॥ ततः षट्षष्टितमस्य, मण्डलस्य लवैः सह । स्याद् द्विपञ्चाशताऽशीतियुक्योजनशतं ह्यदः ॥ १९॥ तथा-साष्टाच-18 त्वारिंशद्भागां योजनशतत्रयीं त्रिंशाम् । व्याप्याब्धी मण्डलशतमर्कस्यैकोनविंशं स्यात् ॥ २०॥ (आयो) एवं च मण्डलशतं, रवेश्चतुरशीतिमत् । पूर्वोक्तं मण्डलक्षेत्रं, समाक्रम्य व्यवस्थितम् ॥ २१॥ अत्र जम्बूद्वीप-10 वर्तिनां पञ्चषष्टेमण्डलानां विषयव्यवस्थायां संग्रहणीवृत्त्यायुक्तोऽयं वृद्धसंप्रदायः-यथैकतो मेरुगिरेस्त्रिषष्टिनिषधोपरि । हरिवर्षजीवाकोट्यां, विज्ञेयं मण्डलद्वयम् ॥२२॥ मेरोरपरतोऽप्यूद्ध, त्रिषष्टि लवद्रेिः । रम्यक-| जीवाकोट्यां च, मण्डले द्वे विवस्वतः॥ २३॥ इयं भरतैरवतापेक्षया मण्डलस्थितिः । अग्निवायुस्थयोर्मेरोज़ैया निषधनीलयोः ॥ २४ ॥ प्राग्विदेहापेक्षया तु, मेरोरेशानकोणगे । स्युस्त्रिषष्टिनीलवति, मण्डलानीति Jain Educa t ional For Private Personel Use Only new.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy