SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २० सर्गे ॥२२६॥ Jain Education ॥ अथ विंशः सर्गः प्रारभ्यते ॥ प्रणम्य परमज्ञानप्रभा प्रस्तावकं प्रभुम् । द्वीपेऽस्मिन्नथ सूर्येन्दुचाररीतिर्विभाव्यते ॥ १ ॥ सर्वेषां काल|मानानामादिरादित्य एव हि । ततोऽस्य वक्तुमुचिता, पूर्व चारनिरूपणा ॥ २ ॥ तथाहुः पंचमांगे - "से केणणं भंते! एवं बुच्चइ - सूरे आइचे सूरे० ? गो० सुराइयाणं समयाइ वा आवलियाइ वा जाव ओसप्पिणीति वा अवसप्पणीति वा " ततोऽत्र बहुवाच्यापि, प्रथमं सैव तन्यते । पञ्चानुयोगद्वाराणि, तस्यामाहुर्जिनेश्वराः ॥ ३ ॥ मण्डलानामिह क्षेत्रप्ररूपणा ततः परम् । संख्याप्ररूपणा तेषां तदावाधाप्ररूपणा ॥ ४ ॥ ततः परं मण्डलानामन्तरस्य प्ररूपणा । चारप्ररूपणा चैषां भाव्यन्तेऽनुक्रमादिमाः ॥ ५ ॥ इह प्रकरणे यत्र, काप्यंशा अविशेषतः । कथ्यन्ते तत्रैकषष्टिच्छिन्नांस्तान् परिचिन्तयेत् ॥ ६ ॥ अभ्यन्तरादिभिर्बाह्यपर्यन्तैः सूर्यमण्डलैः । आकाशं स्पृश्यते यत्तन्मण्डलक्षेत्रमुच्यते ॥ ७ ॥ योजनानां पञ्चशती, दशोत्तरा तथा लवाः । अष्टचत्वारिंशदस्य, विष्कम्भश्चक्रवालतः ॥ ८ ॥ तथाहि - अष्टचत्वारिंशदशा, | विष्कम्भः प्रतिमण्डलम् । मण्डलानां च चतुरशीत्याढ्यं शतमीरितम् ||९|| अष्टचत्वारिंशता सा, गुण्यते मण्डलावली । द्वात्रिंशानि शतान्यष्टाशीतिर्भागा भवन्ति ते ॥ १० ॥ विभज्यन्ते चैकषष्ट्या, योजनानयनाय ते । पूर्वोदितानामंशानामेकषष्ट्यात्मकत्वतः ॥ ११ ॥ चतुश्चत्वारिंशमेवं, योजनानां शतं भवेत् । अष्टचत्वारिंश For Private & Personal Use Only सूर्यमण्डल - क्षेत्र ॥२२६॥ २५ I २६ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy