________________
लोकप्रकाशे माणिशालिभद्राः, सुमनोभद्र इत्यपि । चक्ररक्षः पुण्यरक्षः, शर्वाणश्च ततः परम् ॥ १२॥ सर्वयशाः सर्व-18 शक्रलोक२६ ऊर्ध्व- कामः, समृद्धोऽमोघ इत्यपि । असङ्गश्चापत्यसमा, एते वैश्रमणेशितुः॥१३ ॥ असौ कृत्वोत्तुङ्गगेहां, वर्ण- पाला: लोकसर्गे प्राकारशोभिताम् । प्रददावादिदेवाय, विनीतां खापतगिरा ॥१४॥ कृष्णाय द्वारिकामेवं, कृत्वा शक्राज्ञया
ददौ । जिनजन्मादिषु स्वर्ण, रत्नौघेश्चाभिवर्षति ॥१५॥ समृद्धश्च वदान्यश्च, लोकेऽनेनोपमीयते। सिद्धान्तेऽपि ॥ ३३९॥
दानशूरतया गणधरैः स्मृतः ॥ १६ ॥ तथाहु:-"खमासूरा अरिहंता, तवसूरा अणगारा । दाणसूरा बेसमणा, जुद्धसूरा वासुदेवा ॥” एष वैश्रमणः पूर्णपल्योपमद्वयस्थितिः । सुखान्यनुभवत्युग्रपुण्यप्रारभारभासुरः॥१७॥ तथोक्तं-"सोमजमाणं सतिभाग पलिय वरुणस्स दुन्नि देसूणा । वेसमणे दो पलिआ एस ठिई लोगपालाणं ॥ १८॥” चतुर्णामप्यमीषां येऽपत्यप्रायाः सुधाभुजः । ते पल्यजीविनः सर्वे, विना शशि| दिवाकरौ ॥ १९॥ एवं सामानिकैत्रायस्त्रिंशपार्षदमत्रिभिः। पत्नीभिर्लोकपालैश्च, सैन्यैः सेनाधिपैः सुरैः॥ ॥ २०॥ अन्यैरपि घनैर्देवीदेवैः सौधर्मवासिभिः। सेवितो दक्षिणार्द्धस्य, लोकस्य परमेश्वरः॥ २१॥ यथास्थानं परिहितमौलिमालाचलङ्कतिः। शरत्काल इव स्वच्छाम्बरोऽन्द्वच्छकुण्डलः॥ २२॥ पूर्णसागरयुग्मायु-18
२५ रास्ते खैरं सुखाम्बुधौ । मनो भग्नश्रमः खात्रीनाट्यनादप्रमोदितः॥ २३ ॥ आश्चर्यमीहगैश्वर्यव्यासक्तोऽप्यन्तरान्तरा । जम्बूद्वीपमवधिना, निरीक्षते महामनाः ॥ २४ ॥ संघे चतुर्विधे ताहरगुणवन्तं प्रशंसति । सुराणां पर्षदि चमत्कारचञ्चलकुण्डलः ॥ २५॥ दर्श दर्श जिनांश्चायमुत्सृष्टासनपादुकः । पञ्चाङ्गस्पृष्टभूपीठः, स्तौति 81 २८
॥३३९॥
Jain Education
For Private
Personal Use Only
nelibrary.org