________________
Jain Education Int
शक्रस्तवादिभिः ॥ २६ ॥ छानस्थ्ये वर्द्धमानं यः, प्रौढभक्तिर्व्यजिज्ञपत् । द्वादशाब्दीं तव खामिन् !, वैयावृत्त्यं करोम्यहम् ॥ २७ ॥ प्रत्युक्तश्च भगवता, नेदमिन्द्र ! भवेत् कचित् । यदर्हन्निन्द्र साहाय्यात्, कोऽपि कैवल्यमानुयात् ॥ २८ ॥ यो दशार्णेशयोधाय, ऋद्धिं विकृत्य तादृशीम् । नत्वाऽर्हन्तं नृपमपि, क्षमयामास संयतम् ॥ ॥ २९ ॥ ब्राह्मणीभूय यः कल्किनृपं हत्वा तदङ्गजम् । दत्तं राज्येऽभिषिच्यार्हच्छासनं भासयिष्यति ॥ ३० ॥ जिनोपसर्गे यः सङ्गमकामरकृते स्वयम् । निषिद्ध्य नाटकाद्युग्रं षण्मासान् शोकमन्वभूत् ॥ ३१ ॥ भ्रष्टप्रतिज्ञं तं निर्वासयामास त्रिविष्टपात् । क्षणं मुमोच योऽर्हन्तं, न चित्तात्परमार्हतः ॥ ३२ ॥ यः पालक विमानाधि रूढो राजगृहे पुरे । श्रीवीरं समवसृतं वन्दित्वेति व्यजिज्ञपत् ॥ ३३ ॥ अवग्रहाः कति विभो !, भगवानाह पश्च ते । खामिना स्वीक्रियते यस्सोऽवग्रह इति स्मृतः ॥ ३४ ॥ देवेन्द्रावग्रहस्तत्र, प्रथमः स्यात्स चेन्द्रयोः । | सौधर्मेशानयोर्लोक दक्षिणाद्धौत्तरार्द्धयोः ॥ ३५ ॥ द्वितीयश्चक्रिणः क्षेत्रेऽखिलेऽपि भरतादिके । तृतीयो मण्डलेशस्य, स च तन्मण्डलावधिः || ३६ || तुरीयस्तु गृहपतेः, स च तद्गृहलक्षणः । पञ्चमः साधर्मिकस्य, पश्ञ्चक्रोशावधिः स च ॥ ३७ ॥ तथोक्तं भगवतीवृत्तौ १६ शतक २ उद्देशके – “साहम्मिउग्गहे 'ति समानेन धर्मेण चरन्तीति साधर्मिकाः - साध्यपेक्षया साधवः एतेषामवग्रहः - तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रं, ऋतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः । आस्पदखामिनामेषां पञ्चानामप्यवग्रहम् । याचन्ते साधवस्तेषामपि पुण्यमनुज्ञया ॥ ३८ ॥ श्रुत्वेति मुदितखान्तः, शचीकान्तः प्रभुं नमन् । ऊचे येऽस्मि
For Private & Personal Use Only
१४
delibrary.org