________________
अवग्रहाप
ईशानेदातामलि:
लोकप्रकाशे मम क्षेत्रे, विहरन्ति मुनीश्वराः ॥ ३९ ॥ तेषामवग्रहमहमनुजानामि भावतः । इत्युक्त्वाऽस्मिन् गते स्वर्ग, २६ ऊर्ध्व-18 प्रभुं पप्रच्छ गौतमः॥४०॥ सत्यवादी सत्यमाह, शक्रोऽयमथवाऽन्यथा । जिनेनापि तदा सत्यवादीत्येष प्रशं- लोकसर्गे सितः॥४१॥ एवं योऽनेकधा धर्ममाराध्येतः स्थितिक्षये । विदेहेषूत्पद्य चैकावतारो मुक्तिमाप्स्यति ॥ ४२ ॥
अस्मिंश्युते च स्थानेऽस्य, पुनरुत्पत्स्यतेऽपरः। एवमन्येऽपि शक्राद्या, यथास्थानं सुरासुराः॥४३॥ ॥३४॥
ईशानदेवलोकस्य, प्रतरेऽथ त्रयोदशे । मेरोरुत्तरतः पश्च, स्युर्विमानावतंसकाः॥ ४४ ॥ अङ्कावतंसक प्राच्यां, विमानमस्ति शस्तभम् । दक्षिणस्यां स्फटिकावतंसकाख्यं निरूपितम् ॥ ४५ ॥ अपरस्यां तथा रत्मावतंसकमिति स्मृतम् । उत्तरस्यां जातरूपावतंसकाभिधं भवेत् ॥४६॥ मध्ये चैषामथेशानावतंसकाभिधं महत् । विमानं मानतः सौधर्मावतंसकसन्निभम् ॥४७॥ तत्रोपपातशय्यायामुपपातसभास्पृशि। ईशानेन्द्रतया प्रौढपुण्य उत्पद्यतेऽसुमान् ॥ ४८॥ साम्प्रतीनस्त्वसौ जम्बूद्वीपे क्षेत्रे च भारते । ताम्रलिप्त्यां पुरि मौर्यपुत्रोऽभूत्तामलिर्धनी ॥४९॥ स चैकदा रात्रिशेषे, जाग्रचित्ते व्यचिन्तयत् । नन्वियं यन्मया लब्धा, समृद्धिः सर्वतोमुखी ॥५०॥ तत्प्राच्यप्राज्यपुण्यानां, फलमत्र न संशयः । प्रागेव संचितं भुने, हन्त नूनमनर्जयन् ॥५१॥ क्षीणेऽस्मिन् किं करिष्ये तद्भवान्तरसुखावहम् । किंचित्पुण्यमर्जयामि, गार्हस्थ्ये तु भवेन्न तत् ॥५२॥ विचिन्त्येति विचारज्ञः, प्रातः प्रीत्या कुटुम्बकम् । आकार्य ज्ञातिमित्रादीनुपचाशनादिभिः॥ ॥५३॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे विरक्तहत् । तानापृच्च्य दारुमयं, गृहीत्वैकं पतग्रहम् ॥ ५४॥
॥३४॥
Jain Educatio
n
For Private
Personal Use Only
K
ajainelibrary.org