________________
नाज्ञाता वरुणस्यैते, सर्वे तत्सेविनामपि ॥ ९५ ॥ अयं पाथ:पतिरिति, विख्यातः स्थूलदर्शिनाम् । पश्चिमाशा-18 पतिः पाशपाणिर्जलधिमन्दिरः॥९६॥ कर्कोटकः कद्दमकोऽञ्जनश्च शङ्खपालकः। पुण्ड्रः पलाशमोदश्च, जयो दधिमुखस्तथा ॥९७॥ अयंपुलः काकरिकः, सर्वेऽप्येते सुधाभुजः। वरुणस्याधीश्वरस्य, भवन्त्यपत्यवत्प्रियाः॥९८॥ अनुवेलन्धरं नागावासः कर्कोटकाचल ऐशान्यांलवणाधौ तत्वामी कर्कोटका सुरः॥९९॥ विद्युत्प्रभाद्रिराग्नेय्यां, तस्य कईमकः पतिः । अञ्जनस्तु लोकपालो, वेलंबस्य सुरेशितुः॥८००॥ धरणेन्द्रलोकपालस्तुर्योऽत्र शङ्खपालकः पुंड्राद्यास्तु सुराः शेषा, न प्रतीता विशेषतः॥१॥ देशोनपल्यद्वितयस्थितिरेष मनोरमान् । वरुणाख्यो महाराजो, भुले भोगाननेकधा ॥२॥ उदीच्यामथ सौधर्मावतंसकादतिक्रमे । असंख्येययोजनानां, विमानं वल्गुनामकम् ॥३॥ देवस्तत्र वैश्रमणो, विभाति सपरिच्छदः। यः सौधर्मसुरेन्द्रस्य, कोशाध्यक्ष इति श्रुतः॥४॥ अस्य सामानिकाद्या ये, तेषां भृत्याश्च ये सुराः । सुपर्णद्वीपदिग्नागकुमारा व्यन्तरा अपि ॥५॥ सर्वेऽप्येते. सदेवीका, ये चान्येऽपि तथाविधाः। भवन्ति ते वैश्रमणानुशासनवशीकृताः ॥६॥ सीसकायस्त्रपुताम्ररै- १० रत्नरजताकराः। वज्राकरा वसुधाराः, स्वर्णरत्नादिवृष्टयः॥७॥ पत्रपुष्पवीजफलमाल्यचूर्णादिवृष्टयः। वस्त्राभरणसद्गन्धभाजनक्षीरवृष्टयः ॥ ८॥ तथा सुकालदुष्कालौ, वस्त्वल्पार्घमहार्घता। मुभिक्षदुर्भिक्षगुडघृतधान्यादिसंग्रहाः॥९॥क्रयाश्च विक्रयाश्चैव, चिरत्नरत्नसंचयाः। प्रहीणखामिकादीनि, निधानानि च भूतले ॥ ॥१०॥ नेत्याचविदितं जम्बूद्वीपयाम्या गोचरम् । धनदस्य विभोर्यद्वा, नाकिनां तनिषेविणाम् ॥ ११ ॥ पूर्ण-|
Jain Educ
a
tional
For Private
Personal Use Only
jainelibrary.org