SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे सामानिकादयो येऽस्य, तेषामपि च सेवकाः । ये प्रेतव्यन्तरा ये च, तेषामप्यनुजीविनः ॥ ८॥ तथाऽसुर- शक्रलोक२६ ऊर्ध्व- कुमाराश्च, सर्वे नरकपालकाः । कान्दर्पिकाद्यास्ते सर्वे, यमाज्ञावशवर्तिनः ॥८१॥ जम्बूद्वीपदक्षिणा. पाला: लोकसर्गे डमराः कलहाश्च ये । अत्यन्तोदामसंग्रामा, महापुरुषमृत्यवः ॥ ८२॥ देशद्रङ्गाग्रामकुलरोगाः शीर्षादिवेदनाः। यक्षभूतोपद्रवाश्च, ज्वरा एकाहिकादयः ॥ ८३ ॥ कासश्वासाजीणेपाण्डशूलार्शःप्रमुखा रुजः। देशग्रामवंश-II ॥३३८॥ मारिगोत्रप्राणिधनक्षयाः ॥ ८४॥ इत्यादयो महोत्पाता, येऽनार्याः कष्टकारिणः । यमस्य तत्सेविनां वा. नाविज्ञाता भवन्ति ते ॥ ८५॥ अम्बादयो ये पूर्वोक्ताः, परमाधार्मिकाः सुराः। भवन्त्यपत्यस्थानीया, यमराजस्य ते प्रियाः ॥८६॥ अत एव मृतः प्राणी, यमदूतैर्यमान्तिकम् । नीयते कृप्तमित्यादि, लोकैस्तशत्वानपेक्षिभिः ॥ ८७॥ तथा:-"महिषो वाहनं तस्य, दक्षिणा दिग रविः पिता । दण्डः प्रहरणं तस्य, धूमोर्णा तस्य वल्लभा ॥८८॥ पुरी पुनः संयमिनी, प्रतीहारस्तु वैध्यतः। दासौ चण्डमहाचण्डौ, चित्रगुप्तस्तु लेखकः॥ ८९॥ इत्यादि । तृतीयभागाभ्यधिकपल्योपमस्थितिर्यमः। महाराजः सुखं भुड़े, दिव्यस्त्रीवर्गसंगतः ॥९॥ प्रतीच्यामथ सौधर्मावतंसकविमानतः। वयंज्वलाभिधं स्फूर्जद्विमानमुक्तमानवत् ॥९१॥ वरुणस्तत्र तरुणप्रतापार्को विराजते । सामानिकादयो येऽस्य, येऽप्येषामनुजीविनः॥९२॥ स्तनितोदधिनागाख्याः, ॥३३८॥ कुमारास्तत्स्त्रियोऽपि च । अन्येऽपि तादृशाः सर्वे, वरुणाज्ञानुसारिणः॥९३ ॥ जम्बूद्वीपदक्षिणाट्टे, सन्मन्दाशिल्पातिवृष्टयः। तटाकादिजलभरा, जलोद्भेदा जलोबहाः ॥९४ ॥ देशग्रामादिवाहाच, जलोद्भता जलक्षयाः। Jain Educati o nal For Private Personal Use Only R ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy